SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ इत्यर्थः । तर्हि प्रथमेव किं नाकार्षीदित्यत आह । केमवदिति । कार्यकोटीरिति । अन्यथा तत्तत्कार्य प्रति (१) कुर्वद्रूपत्व संपजातिकोटिकल्पना स्पा (२) दिनि भावः । अत एवाह । सरूपा विरूपा (३) इति । दि. तीर्थ (४) हेतुं विवृणोति । यो यदर्धमिति । अन्ये तु भवाने बाहेतिपर्यन्तं प्रमाणाभावादित्यस्यैव विवरणप्रपश्च इत्याहुः ।। दृष्टं च जातिभेदं तिरस्कृत्य स्वभावभेदकल्पनकार्योत्पत्तौ ( ६ ) सहकारिणोपि दृष्टत्वात अतीन्द्रियेन्द्रियादिकल्पना 1 यैव(५) कथञ्चित् (७) स्त्रीक्रियन्ते, तु त्रिलीयेत मानाभावात् । दीधितिः । जातिभेदम् बीजत्वादिकम् (८) । स्वीक्रियन्ते, भवद्भिः(९)। (१) कार्य - पुण० पु० पा० । (२) कल्पना न - पुण० पु० पा० । कल्पनं पाठः । (१) सरूपविरूपा - पाठः | सरूपविरूप-पुण० पु० पा० । (७) वृष्टत्वात् पाठः । (४) द्वितीये--पुण ००० पा० । (३) कार्योपपत्तौ पाठः । (८) मूले, दृष्टम्, प्रत्यक्षसिद्धम् । विवृतैौ जातिभेदमित्यस्य व्याख्या, वीजत्वादिकमिति । मूले, स्वभावभेद, कुर्वद्रूपत्वम् । कार्योत्पत्तौ सहकार्य कल्पनेपि कार्योत्पत्तिनियमोपपत्तौ । दृष्टजातितिरस्कारादेर्मेयाम्पिनकर्तृक स्वासम्भवात् दृष्टत्वादः अन्वयव्यतिरेकदर्शनविषयत्वात् स्वीक्रियन्त - त्यत्र भस्माभिरिति कर्तृपदाध्याहारा सम्भवतं कर्तृपदं पूरयति बिबरणे, भवद्भिरिति । एव दृष्टत्वात् सहकारिकल्पकस्य दृष्टबीजत्वादितिरस्कारोऽनुचित इत्याक्षेपे मूल (स्थेकथञ्चित्पद) तात्पर्यम् । - गदाधरः । ( ९ ) भवद्भिरिति शेष. पाठः ॥ ( ५ ) स्वभावकल्पनयैव -पाठः ।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy