________________
प्रथमलहरी
परिपतद्भासुरतारापदेशेन पतिताश्रुजलबिंदुसंदोहां तिमिरमयतया मियेव संकुचिताकारां निरुद्धश्वसनां निशीथिनीराक्षसीबंदीकृतामिव स्तब्धां अरण्यानी कंचित्कालमालोकयंती मुहुराविर्भवचिन्तासन्तानतरंगितस्वान्ता कथंकथमपि शोकपरंपरामिव चिन्तासन्ततिमिव च दीर्घदीर्घा तां विभावरीमत्यवाहयम् ।
तदनंतरमुषसि प्रसभं प्रलोभितहृदयव्यापारया बलाद्धटितपक्ष्मपुटया निद्रया विस्मारितशरीरां मामुदयगिरिशिखरस्तम्भोत्थिते निजकरालकराग्रविदारितांधकारहिरण्यकशिपौ रुधिररक्तमुखभागे तोषितद्विजबजे नरकेसरिणीव विलसति भगवति भास्वति समुद्भूयमानपक्षपुटाः उन्नमितकंठाः नीलकंठाः केकानिनादैः पक्षत्युदरसमुत्सारितेन निवार्य चरणेन शिरःकंडूं विवल्य च कन्धरां बोटिपुटेन समीकृत्य च बर्हकलापं निजकुलायेभ्यः प्रस्थिताः पत्ररथवाताः श्रवणसुभगैः कलकलरसितैः वंदिनः इव प्राबोधयन्माम् ।
प्रबोधिता च समुत्थाय नातिदूरवर्तिनि शर्करिलायतीरदेशे प्रान्तप्ररूढनलपटलदुष्प्रवेशे संफुलकमलकल्हारप्रसवप्रकरप्रसृमरकषायगंधकल्पितघ्राणतर्पणे जलचरपतत्रिनिकरकलकलरववाचालिते विमलसलिलतरंगशीकरवाहिवातशीतलितप्रांतप्रदेशे सरसि स्नात्वा परिधृतार्द्रवसना कथंकथमपि कान्तारकापथे पर्यटन्ती कन्दमूलफलान्याहृत्य च सुगंधीनि कसमान्यपचित्य निक्षिप्य च पत्रपुटे गुहामेनामासाद्य समभ्यर्च्य च भगवन्तं श्रीमन्तं नारायणं तैरेव कन्दमूलफलैः परिपूर्य च दयितनिधनद्विगुणिताशनायं जठरपिठरहतकं निर्व्यापारतया मदीयामिमां दुर्दशां भावयन्ती कोष्णवाप्पधारास्नापितस्तनमंडला विषण्णहृदया शिलातले सानुकंपमुपकंठमुपेत्य परिपृच्छंतीभ्यः अनतिदूरपक्कणवासिनीभ्यः पुलिंदसुंदरीभ्यः निगदंती विस्तरशो मदुदंतं कालमत्यवाहयम् ।