________________
88
जयन्तिका
यामि । तत्क्षतुमर्हति भवान्मंतुं मदीयम् । माभून्मनसि चिंता प्रमादविजंभिते कर्मणि । भवितव्यता तावदीदृशी मदीया। न हि दोषलेशोऽपि त्वयि । सविनयमिदमेकमभ्यर्थये । को भवान् ? कुत्रत्यः ? अदृष्टपूर्वोऽपि पितृमुखादवगतचारुवक्त्रलक्षणतया इदंप्रथमदर्शनोऽपि स एवायं चारुवक्त्र इति प्रत्यभिज्ञा परं समुन्मिपति मनसि । ममापरिचितोऽपि संस्तुत इव विश्वासं जनयसि। अपि नाम स एव चारुवक्त्रः त्वम् । संक्षालय वागमृतेन हृदयगतं संशयमित्यप्राक्षीत् ।।
__ पृष्टश्च स नरपतिः निरतिशयानुशयाश्रयाशतप्यमानमानसो निरंतरचिंतितदुरंतदुरितकर्मतया आत्मनि लीन इव सगद्दं मातः! दुरितैकभाजनममुं जनं जगति चारुवक्त्रनाम्ना समाह्वयति जनाः । इत्यभिधायाश्रुजलधारासिक्तांशुको दुर्निवारदुःखभरावनतमस्तको हस्तवस्त्रेण तां वीजयंस्तूष्णीमुपाविशत् । निशम्य च तद्वचनं नितांताश्रुमुखी सा तपखिनी दीर्घमुष्णं च निश्वस्य नाथ ! मंदभाग्यायाश्शृणु तावन्ममेदमुदन्तं इति कृच्छ्राद्वक्तुमारभत । उन्मस्तकसत्वगुणैरिव पलितकेशपाशैरुपशोभमानस्य मस्तकस्य कंपकैतवेन मा भूत्कदापि दौर्गत्यदुःखमित्यसकृन्निराकुर्वन्निव वलिसमाकुलितेन भृकुटितसितभूलतेन नीडांतर्निषण्णपतत्रिभ्यामिव कुहरगतनेत्राभ्यां भयानकेनोन्नतहनुना गलितरदनतयानवरतमपि कंपमानाधरोष्ठपुटेन मुखमंडलेन विराजमानस्तिलकनिचितैरुल्लसत्सिरासंततिजटिलैः कीकसप्रायैरंगैर्दर्शनीयदर्शनो धमनाभिधो द्विजवरो दारिद्येण यवसाच्छादितपटले विशीर्णबद्धवंशांतरांतरा विनिहितमृत्पिडेन कुड्येन परिंगते स्थपुटितक्षितितले लूतास्यूततंतुपटलास्तीर्णकोणदेशे पर्यटन्मूषिककृतसुषिरदूषिते विविक्तैर्गलितपटलैनिरंतरचुचुन्दरीकृकलासमुसलीविसरसंचारैस्तत्रतत्र निपतितभित्तिभिः प्ररूढविविधलतापटलजटिलितैः पंचषैर्भवनैः परिगते पार्थकरगांडीव इव स्तम्भीकृतस्थाणौ महानस इव दर्वीकरदंतुरे अविकृतविवरेऽपि विकृतविवरे कुटीरे नववर्षया मया सममुवास ।