SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽधिकारः । १५४ कुशीलयोः, तौ युगपदसंख्येयस्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते। कपायकुशीलस्तु असंख्येयस्थानानि एकैको गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येय स्थानानि गच्छन्ति, ततो बकुशो व्युच्छि - द्यते । ततोऽसंख्येय स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसंख्येयस्थानानि गत्वा कपायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकपायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽपि असंख्येयस्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वस्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीत्येषां संयमलव्धिरनन्तगुणा भवति । अत्र स्थानपदेनाध्यवस्थानं वा परिणामस्थानं वा संयमस्थानं वा गृह्यते । तत्र यावत्कपायस्तावत् संक्लेशविशोधयोऽवश्यभाविन्यः । क्षीणकषायस्य तु विशोधिरेव न संक्लेशः । तत्र कषायस्यासंख्येयानि संयमस्थानानि, भावना त्वियं कार्या-पुलाककपायकुशीकयोः सर्वजघन्यस्थानानि यानि सन्ति, अधस्ततस्तौ युगपंद संख्येय स्थानानि गच्छतः, तुल्याध्यवसायत्वात्, ततः बुलाको न्युच्छिद्यते, हीनपरिणामत्वात् । व्युच्छिन्ने पुलाके कपायकुशीळ एक एवासंख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात्, कपायमतिसेवनाकुशीलवकुशा युनपदसंख्येयस्थानानि गच्छन्ति, ततो वकुशो व्यच्छिद्यते, ततः तावन्ति गत्वा प्रतिसेवनाकुशीको व्युच्छिद्यते । ततस्तावन्ति गत्वा कपायकुशीको व्युच्छिद्यते । ततो निर्प्र
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy