SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी महरहस्य मरहट्ठः । ३।३। ५२ ॥ अस्य मरहट्ठादेशो वा स्यात् । मरहट्ट, महरहें । महरहस्येति-अनेकवर्णत्वात् सर्वादेशः । महाराष्ट्रमित्यर्थः पउमस्य पाम्मः । ३ । ३ । ५६ ॥ पउमशब्दस्य पोम्मादेशा वा स्यात् । पोम्म, पउमं । पउमस्येति-अनेकवर्णत्वात्सर्वादेशः । पोम्ममित्यत्र बाहुल्याद् हस्वो ना पउममित्यत्र प्रकृतिभावान सन्धिः। यजोर्जः । ३।३ । ७३ ॥ यजुशब्दस्यादेर्जकारो वा स्यात् । जजुव्वेदो, यजुवेदो। यजेरिति-खेत्तस्यादेरिति सूत्राद्वादेरित्यनुवर्तते । श्रादिभूतस्य यकारस्य जकारेजजुब्वेदो । जकाराभावे यजुवेदो॥ . उसिणपसिणयोः सिणस्य रहः । ३ । ३ । ६० ॥ अनयोः सिणस्य बहादेशो वा स्यात् । उण्हं, उसिणं । पण्हं, पसिणो । उसिणेति-अनेकवर्णत्वात्मिणस्यसर्वस्यादेशः । उसिणमित्यत्र सिणस्य बहादेशे उण्हं । पक्षे उसिणं । सम्पमित्यर्थः एवं परहो, पसिणो । प्रश्न इत्यर्थः। - ने कसो घः। २।४।७४ ॥ नेः परस्य कम्घातोरादेषकारो वा स्यात् । निघसो, निकसो । नेरिति-न्युपसर्गादित्यर्थः । कस् आकर्षणे । आदिभूतस्य (ककारस्य छकारे निमसो । धकाराभावे निकसो । आदेरित्यस्य खेत्तस्यादेरित्यतोनुवृत्तिः ॥ गिम्हस्य प्रिंसुः।३।३ । ५४ ॥ . . . . अस्य प्रिंसु इत्यादेशो वा स्यात् । घिसू, गिम्हो । गिम्हस्येति-अनेकवर्णत्वादनेकवर्णसिदित्यनेन सर्वादेशः । संदेिशे पिंसू । आदेशाभावे गिहो ।। ॥ इति व्यजनविकारप्रकरणम् ।।
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy