________________
सूत्र विभाग
१५
गोडे चौडे मुरण्डे वरतर द्रविडे उद्रियाणे च पौण्ड्र । आद्रे माद्रे पुलिन्द्रे द्रविड कवलये कान्यकुजे सुराष्ट्र, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे||६|| चन्द्रायां चन्द्रमुख्यां गजपुर मथुरा पत्तने चोज्जयिन्यां, कोशाम्ब्यां कोशलायां कनकपुरवरे देवगियांच काश्याम् । नासिक्ये राजगेहे दशपुर नगरे भद्दिले ताम्रलिप्त्यां श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ||७|| स्वर्गे मर्त्येऽन्तरिक्षे गिरि शिखर हृदे खर्ण दीनीरतीरे शैलाग्रे नागलोके जल निधि पुलिने भूरुहाणां निकुजे । ग्रामेऽरण्ये वने वा स्थलजल विषमे दुर्गमध्ये त्रिसन्ध्यं श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥ ८ ॥ श्रीमन्मेरी कुलान्द्रौ
चक नगवरे शाल्मली जम्बुवृक्षे, चोज्जन्ये चैत्यनन्दे रतिकर रुचके कौण्डले मानुपाङ्के । इक्षुकारे जिनाही च दधिमुखगिरौ व्यन्तरे स्वर्गलोके, ज्योतिर्लोके भवन्ति त्रिभुवन वलये यानि चैत्यालयानि ||९|| इत्थं श्रीजैन चैत्य स्तवनमनुदिनं ये पठन्ति प्रवीणाः, प्रोद्यत्कल्याण हेतु कलिमल हरणं भक्तिभाजस्त्रिसन्ध्यम् । तेषां श्रीतीर्थयात्रा फल मतुल मलं जायते मानवानां, कार्याणां सिद्धिरुच्चैः प्रमुदितमनसां चित्तमानन्दकारि ॥१०॥
श्री तीर्थमाला स्तवन
܀
शत्रुंजय ऋषभ समोसरचा, भला गुण भरया रे । सीधा साधु अनन्त तीरथ ते नमुरे ॥ तीन कल्याणक तिहां थयां, मुगते गया रे । नेमीसर गिरनार ती० ॥१॥ अष्टापद एक देहरा गिरिसेहरो रे । भरते भराव्या बिम्ब ॥ ती० ॥
$-.
आबू चौमुख अति भलो, त्रिभुवन तिलो रे । विमलवस वस्तुपाल || ती० ॥ २ ॥
समेत शिखर सोहामणी, रलियामणो रे। सीधा तीर्थंकर बीस ॥
नयरी चम्पा निरखियें, हिये हरखीयें रे । सीधा श्रीवासुपूज्य || ती० ॥३॥ पूर्व दिशें पावापुरी, रिद्धे भरी रे । मुक्ति गया महावीर ॥ ती० ॥
जेसलमेर जुहारीयें, दुःख वारीये रे । अरिहंत विम्व अनेक || ती० ||४||
बीकानेरज वंदीये. चिर नंदीये रे । अरिहंत देहरा आठ ॥ ती० ॥ मोतिरी नवे पंचागे रे । फलोधी थंभणपास || ती० || ||५||
४६