________________
Shri Mahavir Jain Aradhana Kendra
धुः
गार्दै
गार्दै
बाधृङ्
नाधृङ
नाथुङ्
बातें
स्कुदि
शिवदिङ्
दिङ्
भदिङ्
मदिङ्
स्पदिड्
क्लिदिङ
मुदै
ददै
दहौङ्
कुर्द
षूदै
हा
ह्लादीङ
वदै
स्व
स्वादै
श्रर्थः
सत्तायाम्
वृद्धी
संघर्षे
प्रतिष्ठालिप्सा
ग्रन्थेषु
प्रतीघाते
याच्याशीरुप
तापैश्वर्येषु
धारणे
बन्धने
श्रावणे
शैत्ये
स्तुत्यभिवादनयोः
प्रियसुखयोः
गतिषु
किंचिच्चलने
परिदेवने
हर्ष
दाने
पुरीषोत्स
क्रीडायाम्
माने
अथ जैनेन्द्रधुपाठः
प्रणम्य जिनं भक्त्या संसंश्रित्याभिधागमम् । उपोपपद्यते धूनामुदुत्कृष्टा मया स्थितिः ॥ १ ॥
श्रर्थः
特製食飯
घ्रेकृङ्
स्तुतिमोदमदस्वप्न रेकुड्
शकि
अकिङ
वकि
मकि
ककै
चरणे
शब्दे सुखे
आस्वादे
धुः
पर्दे
www.kobatirth.org
यतीङ्
युतृङ्
जुतुङ्
त्रिवृङ्
बेथुङ्
श्रथि
प्रथिङ्
कत्थै
शीकृ
लोकडू
श्लोकृङ्
ट्रेकङ्
कुकै
वृकै
चकै
सेकृङ
स्रे लृङ्
शेकृङ्
श्लेकङ्
श्रकिङ्
श्लेकिङ्
ककिङ
श्वकि
त्रकिङ्
अर्थः
कुत्सिते शब्दे
प्रयत्ने
दीप्तौ
याचने
शैथिल्ये
कौटिल्ये
श्लाघायाम्,
सेचने
लोचने
संत्राते
शब्दोत्साहे
शंकायाम्
लक्षणे
कौटिल्ये
मण्डने
लौल्ये
गृहीतौ
तृप्तिप्रतिघातयोः
गतौ
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
धुः
चौकङ्
चौकृङ्
वस्कै
वकै
मस्कै
तिकै
टिकै
टीकडू
रवि
लघिङ
अधिङ्
वधिङ्
मचिङ्
राघृङ्
लाटङ्
द्रावृङ्
श्लाधृङ्
चै
लोच
शचै
श्वचै
श्वचिङ्
कचै
कचिङ्
मचै
मचिङ्
पचिङ्
ष्टुचै
तिजौङ्
ईजै
ਕੈ
गतौ
गत्याक्षेपे
कैतवे च
सामर्थ्य
आयासे च
कत्थने
सेवायाम्
दर्शने
व्यक्तायां वाचि
गतौ
बन्धने
दीप्तौ च
कल्कने
धारणोच्छ्राय
पूजासु च
व्यक्तीकरणे
प्रसादे
क्षमानिशानयोः
गतिकुत्सनयोः
गतिस्थानो जनेषु