________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्रपरिभाषाणामकारादिक्रमः
अखौ हृद्युभ्यामिबर्थे ईप तस्याश्चानुब्बक्तव्यः | गुकार्ये निवृत्त पुनर्न तन्निमित्तम् ४।४।६४; ४।४।१५२; ४।३।१२७
५।२।३; ५।२।१३६ अनन्त्यविकारेऽन्त्यसदेशस्य ४।३।३१; ४|४|१०० गोरधिकारे तदन्तस्य च ५ाश१८ ५१।३६ ४।४।१२१, ४।४।१४७; ५।१।१६२, ५।३।८८ | गौणमुख्ययोर्मुख्य सम्प्रत्ययात्
५/४/६५ अनित्यमागमशासनम्
४।३।१६९ श्रनिनस्मिन्ग्रहणेष्वथेवता चानथकन च तदन्तावाधाचविकारेष्वपवादा प्र उत्सर्गान्न बाधन्ते ५।२।१६६; ३।। ४।४।१२,५१।१६४, ५/४/६०
५।२।१८१ अन्तरङ्गानपि विधीन् बहिरङ्ग उब्बाधते ४।३।१२७;
५।१।१५७ डलयोः समानविषयत्वं स्मयते
५।३।३९ अन्तरद्वानपि विधीन् बहिरङ्गः प्यादेशो बाधते
णेऽप्यण कृतं भवति
४|४|१६३ अन्त्याभावेऽन्त्यसदेशस्य कार्यम
५।२।७४ अन्यत्र धुग्रहणे ध्वादेः समुदायस्य ग्रहणम् ४।३।१९८
तदागमास्तदग्रहणेन गृहृयन्ते असिद्धं बहिरङ्गमन्तरङ्गे १४१५८; ४।३१५५, ४।३।६५
५।२८० तदादेशास्तद्ग्रहणेन गृह्यन्ते
५१११०८ ४/४|१७; ५/३।२८ ५/३८७
तन्मध्यपतितास्तद्ग्रहणेन गृह्यन्ते ४३।१०९
तिवाक्कारकाणां प्राक्सुबुत्पत्तेः कृभिः उभयत श्राश्रयणे न तद्वद्भावः ५।११५८ ५।२।१३२
सविधिः १।३१-८२, ३।१।४३, ४।३।१६६
त्यग्रहणे यस्मात्स तदादेः १।१।८; ५।३।१८; एकदेशविकृतस्यानन्यत्वात् ४/४५४; ५।१८;
त्यग्रहणे चाकायः
४।३।१३३ ५।१।१६०; त्यात्यसंभवे त्यस्य ग्रहणम्
४।३१६६ एकपदाश्रयत्वेनान्तरङ्गानपि जग्ध्यादिविधीन् बहिरंगः प्यादेशो बाधते
११४/११० | धावित्यधिकारे त्यग्रहणं स्वरूपग्रहणमेव ४।३।१३३ एकानुबन्धग्रहणे न द्वथनुबन्धकस्य
२।१६ | धवधिकारे त्यग्रहणं स्वरूपग्रहणं न तदन्तविधिः
४।३।१६१ कार्यकालं सज्ञापरिभाषम् ११११४५, शरा६०;
| द्विर्बद्धं सुबद्धं भवति
४।४।३७ ५।३।२७ कृद्ग्रहणे तिकारकपूर्वस्यापि ग्रहणम् १।१।६; १।२।२२; | घोरधिकार तदन्तविधिरप्यस्ति
५/११५० १।।२६; १।३।४१; २।३।७६; ३।१।१८ | धोः स्वरूपग्रहणात्तत्यविज्ञानम् ५।२।१; ५।२।३६; क्दौ नष्टं न स्थानिवत् ५.श६३
५।३।२६ ग्रामादाग्रहणेष्वविशेषः १२४१४६; ४।३।६२,४।४/६५;
५२।१४४:५।२११५५ । नजिवयुक्तमन्यसहशाधिकरणे तथा यथंगतिः २।३।६८
For Private And Personal Use Only