SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्रपरिभाषाणामकारादिक्रमः अखौ हृद्युभ्यामिबर्थे ईप तस्याश्चानुब्बक्तव्यः | गुकार्ये निवृत्त पुनर्न तन्निमित्तम् ४।४।६४; ४।४।१५२; ४।३।१२७ ५।२।३; ५।२।१३६ अनन्त्यविकारेऽन्त्यसदेशस्य ४।३।३१; ४|४|१०० गोरधिकारे तदन्तस्य च ५ाश१८ ५१।३६ ४।४।१२१, ४।४।१४७; ५।१।१६२, ५।३।८८ | गौणमुख्ययोर्मुख्य सम्प्रत्ययात् ५/४/६५ अनित्यमागमशासनम् ४।३।१६९ श्रनिनस्मिन्ग्रहणेष्वथेवता चानथकन च तदन्तावाधाचविकारेष्वपवादा प्र उत्सर्गान्न बाधन्ते ५।२।१६६; ३।। ४।४।१२,५१।१६४, ५/४/६० ५।२।१८१ अन्तरङ्गानपि विधीन् बहिरङ्ग उब्बाधते ४।३।१२७; ५।१।१५७ डलयोः समानविषयत्वं स्मयते ५।३।३९ अन्तरद्वानपि विधीन् बहिरङ्गः प्यादेशो बाधते णेऽप्यण कृतं भवति ४|४|१६३ अन्त्याभावेऽन्त्यसदेशस्य कार्यम ५।२।७४ अन्यत्र धुग्रहणे ध्वादेः समुदायस्य ग्रहणम् ४।३।१९८ तदागमास्तदग्रहणेन गृहृयन्ते असिद्धं बहिरङ्गमन्तरङ्गे १४१५८; ४।३१५५, ४।३।६५ ५।२८० तदादेशास्तद्ग्रहणेन गृह्यन्ते ५१११०८ ४/४|१७; ५/३।२८ ५/३८७ तन्मध्यपतितास्तद्ग्रहणेन गृह्यन्ते ४३।१०९ तिवाक्कारकाणां प्राक्सुबुत्पत्तेः कृभिः उभयत श्राश्रयणे न तद्वद्भावः ५।११५८ ५।२।१३२ सविधिः १।३१-८२, ३।१।४३, ४।३।१६६ त्यग्रहणे यस्मात्स तदादेः १।१।८; ५।३।१८; एकदेशविकृतस्यानन्यत्वात् ४/४५४; ५।१८; त्यग्रहणे चाकायः ४।३।१३३ ५।१।१६०; त्यात्यसंभवे त्यस्य ग्रहणम् ४।३१६६ एकपदाश्रयत्वेनान्तरङ्गानपि जग्ध्यादिविधीन् बहिरंगः प्यादेशो बाधते ११४/११० | धावित्यधिकारे त्यग्रहणं स्वरूपग्रहणमेव ४।३।१३३ एकानुबन्धग्रहणे न द्वथनुबन्धकस्य २।१६ | धवधिकारे त्यग्रहणं स्वरूपग्रहणं न तदन्तविधिः ४।३।१६१ कार्यकालं सज्ञापरिभाषम् ११११४५, शरा६०; | द्विर्बद्धं सुबद्धं भवति ४।४।३७ ५।३।२७ कृद्ग्रहणे तिकारकपूर्वस्यापि ग्रहणम् १।१।६; १।२।२२; | घोरधिकार तदन्तविधिरप्यस्ति ५/११५० १।।२६; १।३।४१; २।३।७६; ३।१।१८ | धोः स्वरूपग्रहणात्तत्यविज्ञानम् ५।२।१; ५।२।३६; क्दौ नष्टं न स्थानिवत् ५.श६३ ५।३।२६ ग्रामादाग्रहणेष्वविशेषः १२४१४६; ४।३।६२,४।४/६५; ५२।१४४:५।२११५५ । नजिवयुक्तमन्यसहशाधिकरणे तथा यथंगतिः २।३।६८ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy