________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
जैनेन्द्र-व्याकरणम्
वोञः ५।१।८२ शकि सहश्च शश८६ | शास इत्
४।४।३३ वोः ११७७ ; ५।२।८८ | शकि हस्तिकवाटे २।२५२ | शास्वस्थसाम् ५४/४० वोर्वात ४/२।१३१ शक्तियष्टष्टीकण ३।३।१७७ शाही
४|४|३५ वो वा किति ४।३।३३ / शक्तौ
४।३।६६ शिखाया बलः ३।२।६८ वो विधूनने जुक् ५।२।४३ शएिडकादेयः ३/३१६६ शिखाशालाशम्यूर्णाश्रियां ४।२।८ वोषजागृविदात् २।११३४ शतमानविंशतिसहस्रवस ३।४।२४ शित्सर्वस्य १।१।५२ वोशीनरेषु ३।२।६४ शतादस्वार्थेऽसे ठयौ ३१४/१८ शि धम्
१११।३१ वो कषविचलसकत्थ- २।२।१२० शतादिमासार्धमाससंवत्स- ४११८ शिरोऽधसे पदे ५.४/३५ व्यः ४।३।३६ शताद्वा
३।४/३२ । शिलाया ढः ४|१११५६ व्यक्तवाक्समुक्ती १।२।४४ शदेर्गात्
शरा५६ शिल्पम्
३।३।१७४ ब्यजोऽघनचोः ११४/१२८ शदोऽगतौ तः ५।२।४६ । शिल्पिनि ट्वुः २।१।११९ व्यञ्जनैरुपसिक्ते ३।३।१४६ | शपोऽदादिभ्यः १४।१४३ | शिवादिभ्योऽण, ३।१।१०१ व्यतुल्याख्या अजात्या १३।६४ शब्दकर्मणो वेः श२।२६ शिशुक्रन्दयमसभद्वन्द्वेन्द्र-३।३।६२ व्यथो लिटि ५।१६८ शब्दददुरं करोति ३।३।१५६ शीडो गे
५।३।१३० व्यधमदजपोऽगौ २।३०६४ शब्दे च
श२।१२३ शीडोऽधिकरणे २।२।२० व्यवहपणोः सामर्थ्य १।४।६४ शमित्यामदेर्षिणिन् २।२।११७ शीङोरुट
५शि६ व्यस्य वा कर्तरि ११४/७५ शमित्यामदो दीः ५।२७२ । शीम्बोरात्
५१५८ व्याः
२।३।१४७ । शमि धोः खौ २।२।१६ शीर्षच्छेदाद्यश्च ३।४।६३ व्याङश्च रमः
श२।८० शम्याष्ट्र लज ३।३।१०७ शीलम्
३।३।१७६ व्याघैरुपमेयोऽतद्योगे ११३१५१ | शरः खयि ५।२।१६२ शुक्राद् घः
३।२।२१ व्यामिश्रः स्वरितः १११।१४ | शरद्वच्छुनकदर्भाद् ३।११९१ | शुच्युब्ज्योर्घमि ५।२।५७ व्युडोऽवो इल: संश्च श१९७ | शरि सश्च
५/४/२३ ।
शुण्डिकादिभ्योऽण ३।३५० व्युत्तपः
१।२।२२ | शर्करादिभ्योऽण ४।१।१६१ । शुद्धाग्रान्तशुभवृषव- ४।२।१४५ व्युदः काकुदान्तात् ४।२।१४८ शर्कराया वा ३।२।६३
४ारा६८ व्युपेशीडोऽन्त्ये २।३।३७ शर्परे खरि
५/४/२०
३।१।११२ व्युष्टादेरण.
३।४।६० शलालुनो वा ३।३।१७३ शुषिपचेः क्वी ५।३।६७ व्यो खं वा
५.४५ शश्छोऽटि ५।४।१३७ शुष्कचूर्णभक्षेषु पिषः २।४।२० बजयजः क्यप २०३८० शसि
५।१।२५ शूलोखाद्यः ३।२।१२ ब्रजवदलोऽतः ५।११७६ | शसो नः
५।१।२५ शृङ्खलकोदरिकसस्यका- ४।१।१७ ब्रते
रा२।६८ | शस्त्रजीविसङ्घायऽवाही ४।२।३ | शृवन्योरारुः ।।१५२ वश्चभ्रस्जसृजमृजयजरा- ५।३।५३ शाकलाद्वा ३३६६ शप्रां प्रो वा ५२।१२४ वातस्फादस्त्रियाम् ४।२।२ शाखादेर्यः ४१११५७ शे मुचाम् ५ .१।२८ बीहिशालेढंग ३।४।१२८ | शाच्छासालाव्यावेषां युक् ५।२।४२ शेवलसुपरिविशाल- ४।१।१४० व्रीह्यादेः ।१४२ शाच्छोर्विभाषा ५।२।१४५ शेषाद्वा
४।२।१५४ शाणात्
३/४/३३ शेषे २।३।१२ ; ३२।७२ शकलादिभ्यो वृद्ध ३।२।८७ |
५।४।१२३ शेषेऽयदौ लुट २।३।१२७ शकवृषशाग्लाभटरभ- २।४५० | शालातुरकूचवार
शेषोऽग एव २।४/९४ शकि लिङ् च २।३।१४८ | शालाद् गोखरात् ३।३।११ , शेषौ गुणवचनादेव ४।११११८
शुनोऽतेः शुभ्रादेः
शात्
11६६ पाना
For Private And Personal Use Only