________________
Shri Mahavir Jain Aradhana Kendra
४३०
तस्यापत्यम्
तस्येदम्
तस्य विकारः
तस्य व्याख्यान इति च ३।३।४२ तस्य शतृशानाववैकार्थे २।२।१०२
तस्य समूहः
३२३२ ३ | १|७७
३३८८ तुरिमेयस्सु
१।३।७० तुह्योस्तातङ्ङाशिपि
१|४|४६
१/४/३९
४|१|११७
४|३|१३४
३|४|१४३
४/२/५३
ता शेपे
१/४/५७
५।२।१५.२
तासस्त्योः खम् तासामाप्परास्तद्धलचः १/२/१५८
तास्थाने
१|१|४६
ता हेतौ
११४/३५
ति १/२/१३१; ५।२।१८६ तिककितवादिभ्यो द्वन्द्वे १|४|१४० 'तिकादेः फिञ् ३|१|१४१ तिकियेऽदो जग्धिः ११४/११० तिकुप्रादयः ११३३८१ तिकुत्रतथ सिसुसरकसे- ५।१।११६ तित्तिरिवरतन्तुखण्डि ३३३३७८ तिपि धोः
५३८०
तिरश्च्यपवर्गे
तिरसस्तिर्यखे
ता
ता चानादरे
ताऽतसर्थे त्येन
तादी झः ताया श्राक्रोशे
ताया रूप्यश्च
ताया व्याश्रये
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
३।३।१०२ । तुन्दादेरिल:
तिरसो वा तिरोऽन्तर्द्धां
तिलयवादखौ
३|३|११२
तिष्ठद्वादीनि च
१३ | १४
तिष्यपुनर्वसूनां भद्वन्द्वे १११६६ तिप्यपुष्ययोर्भाग
तीयस्य ङिति
ती सहलुभरुपरिषः तुण्डिवतिवलेर्भः तुन्दशोकयोः पीरमृजाप- २ २ १०
४१११५६
तुभ्यमयौ ङयि तुमर्थाद् भावे
तुमीच्छायां धोर्वोपू तुमेककर्तृके
तूदीवर्मतीभ्यां ट
तूष्णीमि भुवः
तुजकाभ्यां योगे
तुज्याश् चाहे
तृणद्द इम् तृणे जाती
तुन्
तृप्यस्वोः क्रियान्तरे
तृतपोः
तोरवे घञ
तें ये
ते द्रयः
तेन
तेन क्रियातुल्ये
तेन क्रीतम्
२४/४५ तेन वित्त
४|४|११३
२/३/१०१
४/४/५९
४/२/९
१२१३२ २० ३|४|१०७
३१४/३५
तेन दीव्यति खनति ३।३।१२७ तेन निर्वृत्तः ३२५८ ३/४/७५ तेन प्रोक्तम् ३।३।७६ तेन यथाकथाचहस्ताभ्यां ३|४|११ तेन रक्तं रागात्
४/३/२००
तेभ्य इपू च
५/४/३० तेभ्यो भवति वा
११२/१४०
तेरसंख्यादेः
ते विभक्त्यः
ते विंशतेडिति
ते सेटि
तोः सः सावनन्त्ये
४|४|१३९ १|१|४४ तोर्लि
५।१।९६ तौ सद्
त्यः
त्यखे त्याश्रयम्
४|११४३
५/१/१५४
१/४ २५
२११५
२/३३१३४
४|४|१४४ | त्यादेशयोः
५/११३०
३३।६८
२|४|४८
१।३।७८८
२/३/१४५ ५६०
Acharya Shri Kailassagarsuri Gyanmandir
११११६९
दादि त्यदादेर:
५|१|११६
त्यदादौ दृशोऽनलोके टक्चरा२५८
व्ययोश्च
५|१|१५७
त्यस्थे क्यापीदतोऽसुपो ५। २५०
५/४/३६
त्रपुजतुनोः षुकू
३।३।१०६
सिगृधिधृपिक्षिपः क्नुः २/२/११६ त्राघ्नाही नुदोन्द विन्ते- ५/३/७३ त्रिचतुरोः स्त्रियां तिसृ-५।१।१५८ त्रेः
त्रेनू कट्याः
For Private And Personal Use Only
४ ३ २०६ | त्रेस्तु च २२/११३
२|४|४२
३।३।१४४
३१२/४४
४/१/७
५/१/३५
५|१|१५६
२१४/३७
५।३।१६
रवाही सौ
५।१।१५.३
वेड्यापोः क्वचित्खौ ४ | ३ |१७३
श्र
स्त्रयः
त्वमावेके
स्वपादाने
त्वामाविपः
थः
थवित्तेः थस्नोरातः
थस्य
थस्य गे पित्याच
३/२/१ यासः से ३|४|१४६
थो न्थः
४ | ३ |४
२४८६
४|४|१०२
४/३/३०
११४|४३
२।३।१३६
दः
४|११६ _४|१|६१
४|१|१००
दक्षिणादा ४|४|१२८ दक्षिणापश्चात्पुरसस्त्यक् ३ २|७७ ४/४/५४ दक्षिणेर्मा लुब्धयोगे ४/२/१३७ ५|१|१६४ दक्षिणोत्तराधरादात् ४|११६८ दक्षिणोत्तराभ्यामतस्
५|४|१३४
४ १ १६४ २३/४/६४
२१२/१०५
२११११
४|४|१६४
१११।६३
श२/१३
५/२/८५
२२४/६६
५।११६४
दण्डादेः
afuseस्तिनो स्के
दघ्नष्टक
द ढंशसंजस्वजां शपि ४/४/२४
५३८२