________________
Shri Mahavir Jain Aradhana Kendra
"कण्डूवा
करकतम समय
४२४
कः खौ
ककुदस्यावस्थायां खम् ४। २ । १४६ कर्तृकरणे भा
कचि स्वापेः कच्छाग्निवक्त्रवर्तयोः ३ |२| १०४ कच्छादेः ३।२।१११ कठिनान्तप्रस्तारसंस्थानेषु ३ | ३१८६ कर्त्राप्यम् कडङ्गरदक्षिणास्थाली- ३/४/६६
कमनःश्रद्धाघाते
१।२।१३६
२११२५
१।३।५८
कतिः संख्या
कको चि
कन्यादेर्दक
कन्यायाः
कन्यायाः कनीन् च पौ च
कपिज्ञा
कपिबोधादाङ्गिरसे
मृत्योगिङीय करणाधिकरणयोः करणे
करणे यजः
कर्क लोहिताहीक
कर्ण ललाटभूषणे कः asar
कर्तरि कृञ
कर्तरि कृति कर्तरि क्तेन कर्तरि चर्षिदेवतयोः
कर्तरि चारम्भे कः
कर्तरि
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
३|३|१११ | कर्तु : क्यङ् सखं विभाषा २२११६ | काण्डाण्डादीर:
११४/२६
११४|६८
२३३१०५
११२/३२
११२।१२०
२/४/३०
३।४/१५६
११३ /७६
१११।३३
४ | ३ | २०७ ३१२/७५
काष्ठ
३।३।२०६
कद्र वो रोsस्वयम्भुवः ४|४|१३४ कन्थापलदनगरग्राम- ३/२/११८ | कर्मणीप्
३ कर्तरि शप् कर्तरीवे
४|३|१४ | कर्तृकर्मणेः कृति कर्तृकर्मणोर्भूकृञ कर्तृस्थे कर्मण्यमूर्ती
३ | ४ | ११७
३|१|६६
कर्त्रीर्जीव पुरुषयोर्न
कर्मठः
कर्मणि च
कर्मणि चाण
कर्मणि चेवे
कर्मणि भृतौ
कर्मणि यत्स्पर्शात्कङ्ग
कर्मणि हनः
४
कर्मणीन् विक्रियः
२११२८ २३६ कर्मण्यात्मनि
२४ २४
२/२/७३
| १|१६४
३।३।४१ |१| ४ | ३३ कर्णे लक्षणस्याविष्टा - ४/३/२१८ कर्तरि
कर्मण्यण कर्मण्यधिकरणे
कर्मण्यशेषे दृशिविदः
कर्मण्याक्रोशे कृञः
२|३|१०
२४ ३२ २२२७ २३६८ २२|७४ शरा८०
११४/२
३२६७ कर्मणोः सम्प्रदानम् १ |२| १११ ३|१|१०५ कर्मण्यग्न्याख्यायाम्
२१२/७९
५/४/२२
२२१
२/३।७४
२/४/१५
२|४|११
२११५३
३|४|९४ | काले
Acharya Shri Kailassagarsuri Gyanmandir
४।३।२१३
१३७६ कल्याण्यादीनामिनङ् ३|१|११५ २४|५२ कव उष्णे ५|१|११३ कष्टाय १।३।७७ २ कस्कादौ
२ १/१२
५/४/३६
३।२१२०
२।२।१६४ कस्येः २|४|५६ कांस्यपारशवौ ११२८ | काऽपादाने
२ | ११६४ | काकिनादेः कुकू
२।२।६७
काण्डात् क्षेत्रे
कापथ्यक्षयोः
का भीभिः
३ | ३ | १२५ ११४ ३७ ३|१|१४५
काङा मर्यादावचने ११४/२०
काभ्यः
कायाः स्तोकादेः
For Private And Personal Use Only
कायास्तस्
कारके
कारे प्रायः
कार्मः शीले
कार्यार्थोऽप्रयोगीत्
११२३
कार्षापणसहस्रसुवर्णशत- ३।४।२७ कार्षापणाद् वा प्रतिश्च ३।४।२३ कालप्रयोजनाद् रोगस्य ४ | १|१६ कालविभागेऽनहोरात्रा - २।३।११३ काल्समयवेलासु तुम् २/३ | १४३
१/३/२५.
४/२/३९
कालाः
कालाच्च
कालाज
कर्मवेषाद्यः
कर्मव्यतिहारे ञः
कर्माध्ययने वृत्तम् कर्मैबाधिशीङ्स्थासः १|२| ११७ | कालेभ्यो भवत् कलापिनोऽण् ३।३।७६ काश्यादेष्ठञ्ञिठौ कलाप्यश्वत्थयवबुसाद् ३।३।२३
४|११३७
३|१|२८
४/३/२१०
११३/३२
२११७
१|४|४
१।३।६७
४/१/६३
२|३|७६ | कालेऽधिकरणे सुज १/४/६७ ३।३।१८१ | कालेभ्यः
३|४|७४
३।२।२९
३२६२
कासूगोणीभ्यां तर ४/१/१४५ कास्यनेकाच्त्याल्लिय्याम् २।१।३१ किंकिलास्त्यर्थं लृट्टू २।३।१२२ किंबहुनाम्नो
४|११६८
४|१|१४७
किंयत्तदो निर्धारणे कियदत्तद्बहुष्वः
२२२८
किंवृत्ते लिङ्ल, टौ
२।३।१२०
किंवृत्ते लिप्सायाम्,
२/३३४
कितीखो दी:
५/२/१६९
किदन्तः
१|१|५४
४/३/१२१
४/१/७३
१२११०६
४|३|१२८
४|४|१६३
३।२।१३१
कालात्साधुपुष्यत् पच्य ३।३।१८
कालाद्यः
३२४|१००
कालाध्वन्यविच्छेदे
काला मेयैः