________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
जैनेन्द्र-व्याकरणम्
ई
ईद्य
श्राहस्थः
५।३।५२ इपा च प्राप्तापन्ने १।३।२० । उगिदचां घेऽधोः ५।२।४९ श्राहि च दूरे ४।१।१०१ इपि ॥४॥३८%3 ५।९।१४६ । उगिद्वन्नान्डी
३॥श६ इप तच्छि तातीतपतित- ११३।२१ उङः ।
५।११७५ इकः प्रोऽङ्याः ४।६।१७२ इभेनेन
श४१४० उङि
५.३८७ इकस्तौ १।११७ इवे प्रतिकृतौ का ४१११५० उकोऽतः
५२।४ इको दी ोरुङः ५३८५ इष्टादेः
४|११२२ उच्चनीचावुदात्तानुदात्ती १।१।१३ इको वहेऽपीलोः ४।३।२२३ इसुसुक्तः कः ५।२।५२ उच्चरोऽधेः १।०४६ इगुङः शलोऽनिटो- २११४० इसुसोः सामर्थ ५/४/३२ उज्जुहोत्यादिभ्यः ११४११४५ इग्यणो जिः शश४५
उन
१।१।२५ इङः १।४।१२०; २।३।२० ई उत्
४।३।१०७
उणादयोऽन्यत्राभ्याम् २।४।६२ इङानं दः १२।१५१/ ई घ्राध्मोः
५।२।१४० उणादयो बहुलम् २।२।१६७ इच्छा २।३१८३ ईच्च गणः ५।२।१६४
उतस्त्यादस्फात् ४।४।९७ इच्छाथै लिङ लोटौ २।३।१३३ / ईटीटः
४/४/२० उताप्योः पृष्टोक्तौ लिङ२।३।१२८ इच्छोद्बोधेऽकच्चिति २।३।१२६ ईडः स्वे ५।१।१३६ उत्करादेश्छः ३।२७० इञः ३।।८ ईतः षुङ् नित्यम्
उत्तरपथेनाहृतं च ३।४।७३ इओ बहुचः प्राच्यभरतेषु।४।१३७ ईदासः
४।४।१२६ उत्तरपदं ध ११३।१०५ इटि चाखम् ४।४।६३ | ईदुदः
४|४|१२३ उत्तराच्च
४।१।१०२ इट ते
५११६५ ईदूदेद् द्विदिः १।१।२० । उत्सादे
३।१७१ इड्विजः ११११७६ ४।४।६४ उदः
११।६१ इण: षः
ईपस्त्रः ४।११७६
श२।१९ इणः पीध्वंलुलिटां- ५/४६० ईपात्र वाक् २०६६ उदकस्योदयोश्च स्खौ ४।३।१६८ इणको सः ष:
५/४/३७
ईपि चोपपौडधकर्षः २।४३५ उदन्वानुद्धौ ५।३।३४ इतोऽनिमः ३।१११११ ईपोऽद्धलः ४।३।१२७ उदिकूले जिवहोः २।२।३४ इतो मनुष्यजातेः ३शश५५ । ईप्केत्यव्यवाये पूर्वपरयोः १११६० उदि ग्रहः
२।३।३४ इदम इश ४।१।६६ ईप्छौण्डैः १।३।३५ उदि पुट्ठयोतिश्रिञः २।३।४५ इदमदसोः सकोः ५।शह ईबधिकरणे च १४४/४४
उन्न्योः
२।३।२७ २इदमो मः ५।१।१६६ । ईबधिके
१४/१७ उपज्ञाते इदमो वो घः ३।४।१६१ ईविशेषणे बे १।३।१०१ उपज्ञोपक्रम तदायुक्तौ ११४६७ इदमो हः
४।११७७ ईभयोर्विभाषा १/४/१५३ उपत्यकाधित्यके ३४१५५ इदमो हि
४।११२ ईयसश्च
४।२।१५६ उपदंशो भायाम् २।४।३३ इदिद्धोर्नुम् ५।११३७ ईशः
५।१।१३७ उपमानात् ४ाश६६ ४।२।१३८ इदुदुङोऽत्यपुमुहुसः ५।४।२८ ईश्वरः
३/४|४२ उपय॑ध्यधसः सामीप्ये ५३३५ इदुद्भ्याम् ५।२।१११ ईश्वरेऽधिना १।४।१८ | उपर्युपरिष्टात्पश्चात् ४।१।६७ इद्गोण्याः .१११११० ईपदर्थ
४।३।२११ | उपाजेऽन्वाजे १।२।१४२ ४|४|१०४
उपाज्जानुनीविकर्णात् ३३६३६ ४/२०१६ १।२४८६ bउपात्
।।८१ इनः स्त्रियाम् ४।२।१५२ उगवादेयः ३१४१२ उपात्प्रतियत्नवैकृत- ४।३।११२ इन्हन्पूषार्यम्णाम् ४।४६ | उगितश्च ४२१५७ ० उपात्प्रशंसायाम् ।।१।४५
५।४।२७
इद्दरिद्रः
For Private And Personal Use Only