________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवनन्दिका जैनेन्द्र व्याकरण
यदिद्राय जिनेंद्रेण कौमारेऽपि निरूपितं । ऐंद्र जैनेंद्रमिति तत्प्राहुः शब्दानुशासनं ॥ यदावश्यक नियुक्तिः
ग्रह तं अम्मापि रो जाणित्ता श्रहिय श्रहवासं तु । कयको अलंकारं लेहायरिस्स उवर्णिति ॥
सक्को अ तस्समक्कं भयवंतं श्रासणे सदस्य लक्खणं पुच्छे वागरणं तदवयवाः केचन उपाध्यायेन गृहीताः । ततश्चैन्द्रं यत्त देवनंदिबौटिकं पूज्यपाद
Acharya Shri Kailassagarsuri Gyanmandir
निवेसित्ता ।
अवयवा इदं ॥ इति ॥ व्याकरणं संजातमिति हरिभद्रः ॥
इतीच्छतस्तद्गुरुकाः पूज्यपादस्य लक्षणं । द्विसंधानकवेः काव्यं रत्नत्रयमपश्चिमम् ।
&
३७
इति धनंजयकोषात्तदयुक्तं । नेति चेत्कथं जैनेन्द्र मिति । द्वादशस्वरमध्यमिति चेन्न इतरोपपदस्याभावात् । जैनकुमारसम्भववद्गतिरिति चेन्न । कुमारवदिनं प्रति श्लेषाभावात् थारीतिकततद्धितभावाच्च तहिं लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते । देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे || का गतिरिति चेत् ।
लक्ष्मीरात्यंतिकी पद्यनुपज्ञ ेशस्य किंतरां । ऐद्रत्वयजि तत्वार्थे मोक्षमार्गस्य पद्यवत् ॥
मित्रादयश्चेत्प्रथमं यदि हैमत्व पेच्यते ।
कालापकादि न तथा षट्वेन्द्र महते कृतिः ॥
पूर्वत्र । मिप्वस् मस् १ सिप् थस्य २ तिप् तस् झि ३ इड् वहि महि १ थस्थां२ श्राताम् झड् ३ इति ।
For Private And Personal Use Only
श्राख्यातरीतिं प्रति देवराजे मिव्वस्मसो यः पितः रादितोदाः । जीवं प्रपन्नाहममात्थ विश्वे तत्वादिमं स्वां कतिमात्मनाथं ॥ तहिं सिद्धसेनादिविशेषोऽपि दुर्निवार इति चेन्न
जातामात्रोपि चिद्वीयं प्रत्यात्मशरणोऽसि यः । जनताका वराकीयं परात्मन् वीर तत्पुर ||
इति बौटिकमततिमिरोपलक्षणस्य तुर्येऽवकाशे इन्द्र जिनेन्द्रौ प्रत्युत्तरिणौ यदतोङटातद्विततस्त्वमसि - मिबिङ ढौरेय महेंद्र जैनेन्द्रं व्याकरणानां । सिद्धिमनेकांतादिच्छों श्रः x क x पार्ह त्यतथारीते हैमागीकृतवर्त्मन्प्रक्षेपार्यविजेयचिरं जीया इति प्रसन्नचन्द्रोत्पले [?]
१ इसके आगे ४-३ - ७ सूत्रकी टिप्पणी जैसा ही लिखा है और फिर ३-४-४० सूत्रकी टिप्पणीके 'देवनन्दिमतi' आदि ही श्लोक दिये हैं ।
२ इसके धागे ५-४-६५ सूत्रकी टिप्पणी दी है।