SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( ९६ ) गौतम ! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त समुद्घातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् नवर जघन्यपदादुत्कृष्टपद विशेषाधिकमवसातब्य अन्यथोभयपदोपन्यासायोगात् अयागिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरम्, अयोग्यवस्थाया सर्वस्याप्यनाहारकत्वात् । एव सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीय , साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह- एएसि ण भते ।' इत्यादि प्रश्नसूत्र सुगमम्, भगवानाह-गौतम सर्वस्तोका अनाहारका, सिद्धविन हगत्यापन्न समुद्घात-गतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकत्यात् तेभ्य आहारका असङ्खयेयगुणा , अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणा कथ न भवति ? उच्यते, इह प्रतिनिगोदमसङ्खयेयो भाग. प्रतिसमय सदा विग्रहगत्यापन्नालभ्यते, अनाहारका. - *विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥ इतिवचनात् ततोऽसट्टयेयगुणा एवाहारका घटन्ते नानन्तगुणा इति । प्रकारान्तरेण भूयो द्वैविध्यमाह । हिन्दी-भावार्थ अथवा सर्वजीव दो प्रकार से कहे गए है । जैसेकिआहारक और अनाहारक । अनगार गौतम बोले-भदन्त ! जीव आहारक कब तक रह सकते है ? भगवान महावीर ने कहा-गौतम ! आहारक जीव दो प्रकार के होते है । जैसेकि-छद्मस्थ--आहारक, और केवलियाहारक । अनागोर-गौतम बोले-भदन्त । छद्मस्थ जीव आहारक * विग्रहगत्यापन्ना' केवलिन. समुद्धता अयोगिनश्च । सिद्धाश्चानाहारा: शेषा आहारका जीवा ॥शा
SR No.010013
Book TitleJain Agamo me Parmatmavada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashan Samiti
Publication Year1960
Total Pages125
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy