________________
जनशिलालेय-सग्रह
[८१हेतुनयमहसमगकाकीणं । मध्यजनदुरितशमन जिनंदघरमामनं जयति ॥ (१) आमीद धाधनममगः शुमगुणो मा धनप्रतापीज्वको विस्पष्टप्रतिम प्रभारकलितो मपातमागार्थित. !
योपित्पी२४ नपयोधरांतरमुग्माभिगमलालितो य. श्रीमान् हरियमं उत्तम
मणि सहशहारे गुरी । (२) तस्माद् बभूव मुधि मरिगुणापपेतो भपप्रभूतमुछटार्थिनपाटपीठ । श्रीराममूटकुलकाननकरपवृक्षः श्री
मान् विदग्धनृपति. प्रप्रताप ॥ (8) तम्माद् भप२५ गणा" वमा (कीत ) पर माजन समत सुगनु मुनीतिमतिमान्
श्रीममटो विशुनः । येनास्मिन् निजराजवशगगने चन्द्रायित चारुणा सेनेव पितृशामन ममधिक फुन्धा पुनः पाल्यते ॥ (8) श्रीवलभद्राचार्य विदग्धनूपपूजित समभ्यच्यं । आचदा यात्र
दत्त भवते मया२६ ॥(५) (श्रीहम्ति)कुण्डिकायां चग्यगृह जनमनोहर भरण्या।
श्रीमद्वलभद्रगुरोर्यविहित श्रीविदग्धेन ॥ (6) तस्मिन् लोकान् समाहूय नानादेशमाग(ता)न् । थाचदायिनि यारच्छामन दत्तमक्षय ॥ (6) ()पक एकी दया वहतामिह विशत: प्रवाह
णानां । धर्म२० "क्रयविनय च या ॥ (6) मनगव्या देयम्तथा वदल्याश्च
रूपक श्रेयः। धाणे घटे च को दया मर्यण परिपाव्या । (९) श्री(मह)लोकढचा पत्राणा चोरिलका प्रयोदशिका । पटकपल्लकमंसद् द्यूतक(:) शामने दयं ॥ (१०)दय पलाशपाटकमर्याढा.
बर्विक२८ ." । प्रत्यग्य(द) धान्याठक तु गोधूमयवपूर्ण । (११) पट्टा च
पचपलिका धर्मस्य विशोपस्तया मारे । शासनमनत्पूर्व विदग्ध