SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ३२२ जैन-शिलालेख संग्रह २१९ तट्टेकेरे-सस्कृत तथा कन्नड-भग्न [शक १००१-१०७९ ई०] [ तट्टेकेरे (शिमोगा परगना )मे, रामेश्वर मन्दिरके सामनेके पापाणपर] खस्ति सक-वर्षे १००१ नेय क्रोधन-संवत्सरद ज्येष्ठ बहुलचट्टि-बड्डवार शासन निन्दुदु । श्रीमत्-परम-गभीर-स्याद्वादामोध-लाञ्छनम् । __जीयात् त्रैलोक्यनाथस्य शासन जिन-गासनम् ॥ नमो वीतरागाय स्वस्ति समस्त-भुवनाश्रय श्री-पृथ्वी-वल्लभ महाराजाधिराज परमेश्वर परम-भट्टारक सत्याश्रय निळक चालुक्याभरणं श्रीमत्त्रिभुवनमल्ल-देवर कल्याणद-नेलवीडिनोळ् सुखटिं राज्य गेय्युत्तमि . जीयात् समस्त-ककुभान्तर-वत्ति-कीतिर इक्ष्वाकु-वंश-कुल-बारिधि-बर्द्धनेन्दुः । कैळाश-ौल-जिन-धर्म-सु-रक्षणार्थम् भागीरथी-वि . तो द्वितीयः ।। - स्वस्ति समस्त-भुवनाधीश्वरेक्ष्वाकु-का-कुल-गगन-गभस्तिमालिनी पराक्रमाक्रान्त-कन्याकुब्जाधीश्वर-शिरो..... " लि-मुखो पार्थिवपार्थः । समर-केलि-धनजयो धनञ्जयः। तस्य वल्लभा गान्धारि-देवी तत्सुतो हरिश्चन्द्रः। रोहि 'दडिग-माधवापरनामधेयः । आगङ्गान्वयदरसुगळेल्वेळ्गेपाडिवदचन्द्रनन्तुदितोदितवागि पल · ज्यं गेय्युत्तिरे तदन्वयाम्बर-धुमणियु गङ्ग-चूडामणियुमेनिसिद भुज-बळ गंगपेाडि ... गुणि वेळवत्यि-जनके दान-मणि दोर्-गर्बोद्धतामात-निर्घृण-वैरिप्रकरके बल्-कणि कळा-विन्यास-बारासि सत्
SR No.010007
Book TitleJain Shila Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorVijaymurti M A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1953
Total Pages455
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy