________________
दशवैकालिक सूत्र अध्ययनं ६.
तरहा एवं विद्याणित्ता, दोसं दुग्गइवदुणं । पुढविकायसमारंभ, जावज्जीचाए वज्रए तस्मादेतं विज्ञाय, दोषं दुर्गति वर्धनम् । पृथ्वी काय समारंभ, यावज्जीवं वर्जयेत्
9
कार्य न हिंसति, मणसा वायसा कायसा । तिविहेण करणजोपण, संजया सुसमाहित्रा अकार्य न हिसंति, मनसा वचसा कायेन । त्रिविधेन करणयोगेन संयताः सुसमाहिताः कार्य विहिता, हिंसई उ तयस्सिए । तसे विविहे पाणे, चक्खुसे मक्खुसे अप्कायं विहिसन, हिनस्ति तु तदाश्रितान् । त्रसाश्च विविधान् प्राणिनः, चाक्षुषाश्राचाक्षुषान् तम्हा एवं विप्राणित्ता, दोसं दुग्गइवड्ढणं । प्राउकायसमारंभं, जावज्जीवाए वज्जए
तस्मादेतं विज्ञाय, दोषं दुर्गतिवर्धनम् | अप्कायसमारंभ, यावज्जीवं वर्जयेत् जायते न इच्छति, पावगं जलइत्तए । तिक्खमन्नयरं सत्यं, सन्वो विदुरासयं
जाततेजस नेच्छन्ति, पावकं ज्वालयितुम् । तीक्ष्णमन्यतरच्छस्त्रं, सर्वतोऽपि दुरासदम् पाणं पडणं वार्षि, उ अणुदिसामवि । हे वाहिणो वा वि, दहे उत्तरम्रो वि श्र प्राच्यां प्रतीच्यां वापि, उर्ध्वमनुदिवपि । अघो दक्षिणतो वापि, दहत्युत्तरतोऽपि च
१,७
R
॥२९॥
113011
113011
॥३६॥
॥३१॥
ફરા
॥३२॥
મી
॥३३॥
n
113 811