________________
५६
॥२३॥
||२३||
॥२४॥
॥२४॥
॥२५॥
जैन सिद्धांत पाठमाळा. अहो नि तो कम्म, सन्वबुद्धहि वशिनं । जा य लज्जासमा वित्ती, एगभत्तं च भोअणं अहो नित्यं तपः कर्म, सर्व वुद्धैवर्णितम् । यापल्लज्जासमावृत्तिः, एकभक्तं च भोजनम् सति मे सुहमा पाणा, तसा अदुव थावरा । 'जाई राम्रो अपासंतो, कहमेसणि चरे सन्तीमे सूदमाः प्राणिनः, सा अथवा स्थावराः । यान् रात्रावपश्यन् , कथमेषणीयं चरेत् । उदउल्लं वीअसंसतं, पाणा निवाडिया महि । दिया ताई विवजिजा, राम्रो तत्थ कहं चरे
उदका बीजसंसक्तं, प्राणिनो निपतितामयां । दिवा तान् विवर्जयेत् , रात्रौ तत्र कथं चरेत् एनं च दोसं दट्टणं, नायपुत्तेण भासियं । . सम्वाहारं न भुजंति, निग्गंथा राइभोधणं एतं च दोषं दृष्टवा, ज्ञातपुत्रेण भाषितम् । सर्वाहारं न भुञ्जते, निर्ग्रन्था रात्रिभोजनम् पुढविकार्य न हिंसति, मणसा वायसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिना
पृथ्वीकार्य न हिसन्ति, मनसा वचसा कायेन । त्रिविधेन करणयोगेन, संयताः सुसमाहिताः पुढविकार्य विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्लुसे अ अवखुसे पृथ्वीकार्य विहिसन् , हिनस्ति तु तदाश्रितान् । वसांश्च विविधानप्राणिनः, चाक्षुषाश्चाचाक्षुषान्
॥२६॥
॥२६॥
॥२६॥
॥२७॥
॥२७॥
॥२८॥
॥२८॥