________________
५०
॥३८॥
॥३॥
॥३९॥
॥४०॥
॥४०॥
जैन सिद्धांत पाठमाळा. वर्धते शौंडिका तस्य, मायामृषा च मिक्षोः।
अयशश्चानिर्वाणं, सततं चासाधुता निच्चुग्विग्गो जहा तेणो, अत्तकम्मेहि दुम्मई । तारिसो मरणते वि, न पाराहेह संवरं नित्योद्विग्नो यथा स्तेन:, आत्मकर्मभिर्दुर्मतिः । तादृशो मरणान्तेऽपि, नाराधयति संवरम् पायरिए नाराहेइ, समणे प्रावि तारिसो। गिहत्था वि णं गरिहति जेण जाणति तारिसं
आचार्यान्नाराधयति, श्रमणाश्चापि तादृशः । गृहस्थापि तं गर्हन्ते, येन जानन्ति तादृशम् एवं तु अगुणप्पेही, गुणाणं च विवज्जए । तारिसो मरणते वि, ण पाराहेइ संवरं एवं त्वगुणप्रेक्षी, गुणानां च विवर्नकः । ताहशो मरणान्तेऽपि, नाराधयति संवरम् तवं कुबइ नेहावी, पनीनं वजए रसं । मज्जप्पमायविरो, तवस्सी अइउकस्सो तपः कुरते मेधावी, प्रणीतं वयति रसम् । मद्यप्रमादविरतः, तपस्वी अत्युत्कर्षक: तस्स परसह कल्लाणं, अणेगसाहपूधा विउल अत्थसंजुत्तं, कित्तइत्सं तुणेह मे
तस्य पश्यत कल्याण, अनेकसाधुपूजितम् । विपुलमर्थसंयुक्तं, कीर्तयिष्ये शृणुत मे एवं तु गुणप्पेही, अगुणाणं च विवजए (ो) । तारिसो मरणते चि, पाराहेइ संवरं
॥४॥
॥४१॥
॥४२॥
॥४२॥
near