________________
४६
-
॥३२॥
॥३४॥
॥३॥
दशवैज्ञालिक सूत्रं अध्ययनं ५. उ. २ आत्मार्थगुरुकोलुब्धः, बहु पापं प्रकरोति । दुस्तोषकश्च स भवति, निर्वाणं च न गच्छति सिमा एगइयो लडु, विविहं पाणमोअणं । भगं भद्दगं भुवा, विव विरसमाहरे स्यादेकाकी लब्ध्वा, विविधं पानभोजनम् । भद्रकं भद्रकं भुक्त्वा , विवर्णं विरसमाहरेत् जाणंतु ता इमे समणा, पाययट्ठो अयं मुणी । संतुष्टो सेवए पंत, लूहवित्ती सुतोसयो जानन्तु तावदिमे श्रमणाः, आत्मार्थ्ययं मुनिः । सन्तुष्टः सेवते 'प्रान्तं, रूक्षवृत्तिः सुतोषक: पूयणटा जसोकामी, माणसम्माणकामए । वहुं पसवइ पावं, मायासल्लं च कुवा पूजनार्थ यशस्कामी, मानसन्मानकामुकः । बहु प्रसूते पापं, माया शल्यं च कुरुते सुरं वा मरगं वावि, अचं चा मजगं रसं । ससक्खं न पिवे भिक्खू , असं सारखमप्पणो सुरां वा मेरकां वापि, अन्यं वा मद्यकं रसम् । 'ससाक्षी न पिवेदभिक्षुः, यशः संरचनात्मनः पियए एगो तेणो, न मे कोई विप्राणइ । तस्स परसह दोसाई, नियडि च मुणेह मे पिवति एकस्तेनः, न मां कोऽपि विजानाति । तस्य पश्यत दोषान् , निकति च शणुत मम वट्टइ मुंडिया तस्स, मायामोसं च भिक्खुणो । अयसो अ अनिवार्ण, सय्यं च असाहया । १ असार. २ पतीनी साक्षा ।
॥३५॥
॥३॥
॥३७॥
॥३७॥
॥5॥