________________
३८२ जैन सिद्धांत पाठेमाळा. गन्धो परिणया जे उ, दुविहा ते वियाहिया । सुमिगन्धपरिणामा, दुन्भिगन्धा तहेव य गन्धतः परिणता ये तु, द्विविधास्ते व्याख्याताः ।
सुरभिगन्धपरिणामाः, दुरभिगंधास्तथैव चं ||१७|| रसो परिणया जे उ, पञ्चहा ते पकित्तियां। तित्तकडुयकसाया, अम्विला महुरा तहा
॥१॥ रसतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः । तिक्ताः कटुकाः कषायाः, आम्ला मधुरास्तथा ॥१८॥ फासो परिणया जे उ, अहहा ते पकिर्तिया । कक्खडा मउग्रा चेव, गरुया लहुया तहा स्पर्शतः परिणता ये तु, अष्टधा ते प्रकीर्तिताः । कर्कशा मूदुकाश्चैव, गुरुका लघुकास्तथा ॥१९॥ सीया उण्हा य निद्धा य, तहा लुक्खा य श्राहिया । -इय फासपरिणया एए, पुग्गला समुदाहिया સારવાં
शीता उण्णाश्च स्निग्धाश्य, तथा रूताश्चाख्याताः इति स्पर्शपरिणता एते, पुद्गलाः समुदाहृताः ॥२०॥ संठाणो परिणया जे उ, पञ्चहा ते पकित्तिया । परिमण्डला य वट्टा य, तंसा चउरंसमायया ॥२॥ संस्थानतः परिणता ये तु, पंचधा ते प्रकीर्तिताः। 'परिमण्डलाश्च वृत्ताश्च, त्र्यसाश्चतुरस्रा आयता वण्णयो जे भवे किण्हे, भए से उ गन्धयो । रंसी फासश्रो चेव, भइए संठीणमोवि य । वर्णतो यो भवेत्कृष्णः, भाज्यः स तु गन्धतः । रसतः स्पर्शतश्चैव, भाज्य: संस्थानतोऽपि च
॥२१॥