________________
उत्तराध्ययनसूत्रं अध्ययनं ३६.
एकत्वेन पृथक्त्वेन, स्कन्धाश्च परमाणवश्व | लोकैकदेशे लोके च भजनीयास्ते तु क्षेत्रतः ।
इतः कालविभागं तु, तेषां वक्ष्ये चतुविधम् सतई पप्प तेऽणाई, अपज्जवसिपावि य । ठि पडुश्च साईया, सपज्जवसिया विय संततिं प्राप्य तेऽनादयः, अपर्यवसिताश्रपि च । स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च श्रसंखकालमुक्को, एक्को समय जहन्नयं । प्रजीवाण य रुवीण, ठिई एसा वियाहिया असंख्यकालमुत्कृष्टा, एकं समयं जघन्यका । अजीवानां च रूपिणां, स्थितिरेषा व्याख्याता प्रणन्तकालमुक्कोर्स, एक्कं समयं जहन्नयं । प्रजीवाण य रुवीणं, अन्तरेयं वियाहियं अनन्तकालमुत्कृष्टं, एकं समयं जघन्यकम् । अजीवानां च रूपिणां, अन्तरमिदं व्याख्यातम् aurat aurt चेव, रसयो फासो तहा । संठाणमो य विभेधो, परिणामा तेसि पंचहा वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा । संस्थानतश्च विज्ञेयः परिणामस्तेषां पञ्चधा वष्णयो परिणया जे उ, पञ्चहा ते पकित्तिया । किन्हा नीला य लोहिया, हालिदा सुकिला तहा वर्णतः परिणता येत, पंचधा ते प्रकीर्तिताः । कृष्णा नीलाश्च लेोहिताः, हरिद्राः शुक्लास्तथा
३८१
११॥
॥१२॥
॥१२॥
॥१३॥
॥१३॥
॥१४॥
॥१४॥
॥१५॥
॥१५॥
॥१६
॥१६