________________
जैन सिद्धांत पाउमाळा. से भिक्खू वा, मिक्खुणी वा संजयविरयपडिहयपश्चक्खायपावकम्मे, विश्रा वा, राश्रो वा, एगोवा, परिसागो वा, सुत्ते वा, जागरमाणे वा, से कोडं था, पयंग वा, कुथु वा, पिपीलियं वा, हत्थेसि वा, पायसि वा, बाहुँसि वा, उरुंसि वा, उदरसि वा, सीतसि वा, वत्यसि वा, पडिग्गहसि वा कंवलसि वा, पायपुच्छर्णसि वा, रयहरणसि वा, गुच्छर्गसि वा, उंडगसि वा, दंडगसि वा, पीढगंसि वा, फलसि वा, सेजंसिया, संथारगसिवा, अन्नयरंसि वा तहप्पगारे उवगरणजाए तो संजवामेव पडिलेहिय पडिलेहिय पजिन पमजिन एगंतमवाणिजा, नो णे संघायमावजिजा ॥६॥
सं भिक्षु भिक्षुकी वा संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा दिवा वा, रात्रौ वा एकाकी वा परिषद्गतो वा सुप्तो वा जाग्रहा स कोटं वा, पतंग वा, कुंथु वा पिपीलिकां वा, हस्ते वा, पादे वा, बाहौ वा, अरुणि वा, उदरे वा, शीर्षे वा, वस्त्रे वा, प्रतिग्रहे वा, कम्बले वा, पादप्रोञ्च्छने वा, रजोहरणे वा, गुच्छके चा, "उंदके वा, दंडके वा, पीठके वा, फलके वा, शय्यायां वा, संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे उपकरणजाते ततः संयतमेव प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्यकान्तमपनयामि नो संघातमापादयामि ॥६॥ अजयं चरमाणो अ, पाणभूयाई हिंसइ । वन्धर पावयं कम्मत से होइ कडु फल ॥१॥
अयतं चरंश्च, प्राणिभूतानि हिनस्ति । बध्नाति पापकं कर्म, तस्मात्तस्य भवति कटुकं फलम् ॥१॥ ૧ માત્ર કરવાનું ભાજન.
-
-
-
-