________________
दशवैकालिक सूत्रं प्रध्ययनं ४.
से भिक्खू वा, भिक्खुणी वा, संजयविश्यपडियपञ्चक्खा पावकम्मे, दिया वा राम्रो वा, एगो वा, परिसागयो चा, सुत्ते वा, जागरमाणे वा, से दीपसु वा, बीयपट्टे वा, रुढेसु वा, रुढपट्टे वा, जापसु वा, जायपरट्टेसु बा, हरिपसु चा, हरियपरट्टे वा, छिन्ने वा, छिनपट्टे वा, सचित्तेसु चा, सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा, न चिडेजा, न निसीइजा, न तुहिजा, अन्नं न गच्छाविजा, न चिट्ठाविजा, न निसीभाविजाः न तुमहाविजा, अन्नं गच्छतं वा, चिट्ठतं वा, निसीतं वा, बड़ंत वा न समजाणामि जावजीवाए तिविद्धं तिविहेण मणे वायाए कापणं न करेमि न कारवेनि करतपिनं न समगुजाणामि । तस्त भन्ते ! पडिक सामि निन्दामि गरिहामि अप्पा वोसिरामि ॥ ५ ॥
सभिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहतप्रत्याख्यात पापकर्मा, दिवा वा रात्रौवा एकाकी वा परिषद् गतो वा सुप्तो वा जाग्रहास बीजेषुवा, वीजप्रतिष्ठेषुवा, रूढेषु वा, रूढप्रतिप्ठेषुवा, जातेपुवा, जातप्रतिष्ठेषु वा, हरितेषु वा, हरितप्रतिष्ठेषु वा, छिन्नेषुवा, छिन्नप्रतिष्ठेषु वा, सचित्तेषु वा, सचित्तकोल प्रतिनिनितेषु वा, नगच्छामि, नतिष्ठामि, ननिषीदामि, नत्वग् वर्तयाभि, अन्यंन गमयामि, नस्थापयामि, ननिपादयामि, नत्वगूवर्तयामि, अन्यंगच्छन्तं वा, तिष्ठन्तं वा, निषीदन्तं वा, त्वग्वर्तयन्तं वा, न समनुजानामि, यावज्जीवं त्रिविधं त्रिविधेन मनसा वचसा कायेन नकरोमि नकारयामि कुर्वन्तमप्यन्येन समनुजानामि तस्माद् भवन् । प्रतिक्रमामि निन्दामि गर्हे आत्मानंव्युत्सुनामि ॥५॥
१६