________________
-
-
३२८
जैन सिद्धांत पाठमाळा. स्पर्शेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति । स्पर्शेन्द्रिय निग्रहेण मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति । तत्प्रत्ययं कर्म न बध्नाति । पूर्वबधं च निर्जरयति ॥६६॥
कोह विजएणं भन्ते जोवे किं जणयह? को खन्ति जणयड, कोहवेयणिज कम्म न वन्धर, पुव्यवद्धं च निजरेह ॥६७॥
क्रोधविजयेन भदन्त ! जीव: कि जनयति । क्रोधविजयेन क्षान्ति जनयति । क्रोधवेदनीय कर्म न बध्नाति पूर्वबध्धं च निर्जरयति ॥६॥
माणविजएणं भन्ते जीवे कि जणयह ? । मा० महवं जणयइ, माणवेयणिन कम्मं न बन्धइ, पुववद्धं च निजरेइ ॥६॥ ___ मानविनयेन भदन्त ! जीवःकि जनयति! । मानविनयेन मार्द वंजनयति। मानवेदनीयं कर्म नबध्नाति पूर्ववध्वं च निर्जरयति॥६॥
मायाविजएणं भन्ते जीवे कि जणयई ? | मा० अजवं जणयइ । मायावयनिज कम्म नबन्धर, पुववद्धं च निजरेइ ६९ll
मायाविनयेन भदन्ता जीव:कि जनयति? । मायाविजयेनार्जवं जनयति। मायावेदनीय कर्म न बध्नाति। पूर्वबद्धं च निर्जरयति॥६९॥
लोभविजएणं भन्ते जीवे कि जणयइ ? । लो० संतोसं जणयह, लोभयणि कम्मै नबन्धइ, पुब्बवद्धं च निजरेइ ॥७०॥
लोभविनयेन भदन्त! जीव:कि जनयति। लोभविजयेन संतोष जनयति। लोभवेदनीयं कर्म नबध्नाति । पूर्वबद्धं च निर्जरयति॥७०॥
पिजदोसमिच्छादसणविजएणं भन्ते जीवे किं जणयइ । पि० नाणदंसणचरिताराहणयाए अब्भुर। अहविहस्स कम्मस्स कम्मर्गाण्ठविमोयणयाए तप्पढमयाए जहाणुपुत्वीय प्रह