________________
उत्तराध्ययनसूत्रं अध्ययनं २६. ३२७ श्रोत्रेन्द्रियनिग्रहेण जीवः कि जनयति । श्रोत्रेन्द्रियनिग्रहण .मनोज्ञामनोज्ञेषु शन्देषु रागद्वेषनिग्रहं जनयति । रागद्वेषोत्पन्न तत्प्रत्यय कर्म न बध्नाति । पूर्ववद्ध च निर्जरयति ॥६२॥
चक्खुन्दियनिग्गहेणं भन्ते जीवे किं जणयइ ? । च० मणुनामणुळेसु रूबेतु रागदोसनिग्गह जणयइ । तप्पञ्चइयं कम्म न वन्धs, पुत्रबद्धं च निजरेइ ॥६॥ __ चक्षुरिन्द्रियनिग्रहेण भदन्त! जीवकि जनयति? | चक्षुरिन्द्रियनिग्रहेण मनोज्ञामनोजेषु रूपेषु रागद्वेषनिग्रहं जनयति। तत्प्रत्ययं कर्म न वनाति। पूर्वबद्ध च निर्जरयति ॥३॥
घाणिन्दिय निरगहेणं भन्ते जीवे किं जणयइ ? । घा० मणुधामणुशेतु गन्धेसु रागदोसनिग्गहं जणायइ, तप्पञ्चइयं कम्म न वन्धइ, पुत्ववद्धं च निजरेइ ॥६॥
घ्राणेन्द्रियनिग्रहेण भदन्त ! जीव:कि जनयति । घ्राणेन्द्रियनिग्रहेणमनोज्ञामनोज्ञेषु गन्धेषु रागद्वेषनिग्रहंजनयति। तत्प्रत्ययंकर्म न बन्नाति । पूर्ववद्धचनिर्जरयति ॥६॥
जिमिन्दियनिगहेणं भन्ते जीवे कि जणयइ । जि० मणुनामणुग्नेलु रसेसु रागदोसनिम्गहं जणयइ, तप्पञ्चश्यं कर्म न वन्धर, पुत्ववद्धं च निजरेइ ॥६५॥
जिहवेन्द्रियनिग्रहेण भदन्त ! जीवः किंजनात ? | जिहवेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रसेषु रागद्वेषनिंग्रह जनयति। तत्प्रत्ययंकर्म न बध्नाति । पूर्ववाद च निर्जरयति ॥६॥
फासिन्दियनिग्गहेणं भन्ते जीवे किं जणयड? । फा० मणुशमणुन्लेलु फासेतु रागदोसनिमाह जणयड, तप्पश्चइयं कम्म न वाधर, पुब्वबद्धं च निजरे l