________________
उत्तराध्ययन सूत्र अध्ययन २६. ३११ मणुस्सदेवदुग्गईयो निरुम्भइ । वण्णसंजलणभत्तिवहुमाणयाए मणुस्सदेवगईनो निवन्धर्ड, सिद्धि सोग्गई च विसोहेइ । पसत्याई च विणयमूलाई सबकजाई साहेइ । अन्ने य वहवे जीवे विणिइत्ता भव ॥४॥
गुरुसाधर्मिकशुश्रुषणेन भदन्त ! जीव:कि जनयति ? | गुरुसाधर्मिकशुश्रुषया विनयप्रतिपत्ति जनयति। जीवः अनत्याशातनाशीलो नेरयिकतिर्यग्योनी मनुष्यदेवदुर्गतो च निरुणद्धि । वर्णसंज्वलनभक्ति वहुमानतया मनुप्यदेवगती निवन्नाति । सिद्धि सुगति च विशोधयति । प्रशस्तानि च विनयमूलानि सर्वकार्याणि साधयति । अन्याश्च बहून्जीवान्विनेताभवति ।।४।। । आलोयणाए गं भन्ते जीदे कि जणय ? । पालोयणाए णं मायानियाणमिच्छादसणसल्लाणं मोक्खमन्गविग्घाणं अर्णदसंसारवन्धणार्ण उद्धरणं करे। उजुभावं च जणय। उज्जुभावपडिवो यर्ण जीवे अमाई इत्थीवेयनपुंसगवेयं च नबन्धह। पुन्ववद्धं च णं निजरेइ ॥५॥ __ आलोचनया भदन्त! जीव:किं जनयति । आलोचनया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारबंधनानामुध्धरणकरोति । ऋजुभावं च जनयति | ऋजुभावंप्रतिपन्नश्चजीवोsमायी स्त्रीवेदनपुंसकवेदं च न बध्नाति पूर्ववद्धं च निर्जरयति॥५॥
निन्दणयाए भन्ते जीवे कि जणयइ ?। निन्दणयाए णं पच्छाणुनाव जणयइ । पच्छाणुतावणं विरजमाणे करणगुणढि पडिबजइ । करणगुणसेढीपडिक्ले यणं अणगारे मोहणि कम्मं उग्धाएइ ॥ निन्दनेन भदन्त! जीवःकि जनयति! निन्दनयापश्चात्तापं जनयति।