________________
३१०
जैन सिद्धांत पाठमाळा. वन्धिक्रोधमानमायालोभानक्षपयति । नवं च कर्म न बध्नाति । तत् प्रत्ययिकां च मिथ्यात्वविशुद्धिं कृत्वा दर्शनाराधकों भवति । दर्शनविशुध्ध्या च विशुद्धया अप्येककः तेनैव भवग्रहणेन सिध्यति। विशुद्धया च विशुद्धया तृतीयंपुनर्भवग्रहणं नातिकामति॥१॥
निवेदेणं भन्ते जीवे किं जणयइ ?। निवेदेणं दिव्बमाणुस तेरिच्छिएस कामभोगेनु निन्वेयं हन्वमागच्छइ । सम्वविसएस्सु. विरजइ । सविसपतु विरजमाणे प्रारम्भपरिचायं करेइ । प्रारम्भपरिचायं करेसाणे संसारमगं वोच्छिन्दइ, सिद्धिलग पडियने य हवा ॥२॥ निदेन भदन्त ! जीवः किं जनयति निवेदन दिव्यमानुष्यतैरश्थेषु कामभोगेषु निर्वेदं शीघ्रमागच्छति । तत:सर्वविषयेभ्यो विरज्यति । सर्वविषयेभ्योंविरज्यमान प्रारंभपरित्यागकरोति । आरंभपरित्यागकुर्वाणः संसारमार्गव्युच्छिनत्ति सिद्धिमार्ग प्रतिपन्नश्चभवति ॥२॥ ___ धम्मसद्धाए णं भन्ते जीवे किं जणयइ ? | धम्मसखाए गं सायासोक्खेसु रजमाणे विरजाइ । श्रागारधम् जणं चयइ । श्रणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं यणमेयण संजोगाईणं वोच्छेयं करेइ अन्धावाहं च सुहं निव्वत्ते ॥३॥
धर्मश्रद्धयामदन्त ! जीवः कि जनयति? । धर्मश्रद्वया सातासुखेषु रज्यमानो विरज्यते। अगारधर्मं च त्यजति । अनगारो जीवः शारीरमानसानां दु:खानां छेदनभेदनसंयोगादीनां व्युच्छेद करोति । अव्याबाधं च सुख निवर्तयति ॥३॥ __ गुरुसाहम्मियसुरसूसणाए ण भन्ते जीवे कि जणयइ ? । गुरुसाहम्मियसुस्सूसणाए णं विणयपडिवत्ति जणयह । विणयपडिवन्ने यणं जीवे प्रणञ्चासायणसीले नेरइयतिरिक्खजोणिय