________________
उत्तराध्ययन सूत्र अध्ययन २६. २६३ उर्ध्व स्थिरमत्वरितं, पूर्वं तावद वस्त्रमेव प्रतिलेखयेत् । ततो द्वितीयं प्रस्फोटयेत, तृतीयं च पुनः प्रमृज्यात् ॥२४॥ अणञ्चावियं अवलियं, अणाणुवंधिममोलि चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं
॥२५॥ अनर्तितमवलितं, अननुवंध्यमौशली चैव । षट्पूर्वा 'नवखोटका: (कर्तव्याः), पाणिप्राणिविशोधनं ॥२१॥ धारभडा सम्मदा, वज्जेयवा य मोसली तइया । पष्फोडणा चउत्थी, विक्खित्ता वेड्या छठी ॥२६॥
प्रारभटा संमर्दा, वनयितव्या च मौशली तृतीया । प्रस्फोटना चतुर्थी, विक्षिप्ता वेदिका षष्ठी ॥२६॥ पसिढिलपलम्बलोला, एगामोसा प्रणेगरूवघुणा । कुणइ पमाणे पमाय, सकियगणणोवर्ग कुजा ॥२७॥ प्रशिथिलं प्रलंबो लोलः, एकामर्षाऽनेकरूपधूना । कुरुते प्रमाणे प्रमाद, शंकिते गणनोपयोगं कुर्यात् ॥२७॥ अणूणाइरित्तपडिलेहा, अविवञ्चासा तहेव य । पढमं पयं पसाथ, सेसाणि 3 अप्पसस्थाई
२॥ अनूनाऽतिरिक्ता प्रतिलेखना, अविव्यत्यासा तथैव च । प्रथमं पदं प्रशस्तै, शेषाणि त्वप्रशस्तानि ॥२८॥ पडिलेहणं कुणन्तो, मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं, वापइ सयं पडिच्छइ वा ॥२६॥ प्रतिलेखनां कुर्वन् , मिथ: कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यान, वाचयति स्वयं प्रतीच्छति वा ॥२९॥ पुढवी-अाउकाए, तेऊ-बाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो, छह पि विराहयो होइ
१ नववार खंखेनु