________________
२९२ जैन सिद्धांत पाउमाळा. प्रथमपौरुण्यां स्वाध्यायं, द्वितीयायां व्यानं ध्यायेत् । तृतीयायां निद्रामोक्षं तु, चतुर्थ्या भूयोऽपि स्वाध्यायम् ॥१८॥ जे नेइ जया रति, नक्षत्तं तम्मि नहचउभाए । संपत्ते विरमेजा, समाय पोसकालम्मि यन्नयति यदा रात्रि, नक्षत्रं तस्मिन्नेव नमश्चतुर्भागे । संप्राप्ते विरमेत् , स्वाध्यायात्प्रदोषकाले
॥१९॥ तम्मेव य नक्षत्ते, गयणचउभागसावसेसम्मि । धेरत्तियपि कालं, पडिलेहिता मुणी कुजा ॥२०॥ तस्मिन्नेव च नक्षत्रे, गगनचतुर्भागसावशेषे । वैरात्रिकमपि कालं, प्रतिलेख्य मुनिःकुर्यात् ॥२०॥ पुन्विल्लम्मि चउभाए, पडिलेहिताण भण्डयं । गुरुं वन्दितु सन्झाय, कुन्जा दुक्खविमोक्खणं ॥२१॥ पूर्वस्मिन् चतुर्भागे, प्रतिलेख्य भाण्डकम् ।
गुरुं वन्दित्वा स्वाध्याय, कुर्याद्दुःखविमोक्षणम् पोरिसीए चउभाए, वन्दित्ताण तो गुरुं । अपडिकमित्ता कालस्स, भायणं पडिलेहए ॥२२॥ पौरुष्याश्चतुर्भागे, वन्दित्वा ततो गुरुम् ।। अप्रतिक्रम्य कालं, भाजनं प्रतिलेखयेत्
॥२२॥ मुहपोति पडिलेहिता, पडिलेहिज गोच्छग । गोच्छगलइयंगुलिमओ, वत्थाई पडिलेहए
॥२३॥ मुखपत्रिका प्रतिलेख्य, प्रतिलेखयेद् गोच्छकम् । । 'अङ्गुलिलातगोच्छकः, वस्त्राणि प्रतिलेखयेत् ॥२३॥ उई थिरं अतुरियं, पुन्वं ता वत्थमेव पडिलेहे । तो विर्य पष्फोडे, तइयं च पुणा पमजिज
१ अागलीयी ग्रहण की छे गुच्छो जेणे एवो मुनि
॥२१॥
॥२४॥