________________
२१०
जैन सिद्धांत पाठमाळा.
॥८॥
छंदना द्रव्यजातेन, इच्छाकारश्च सारणे । मिथ्याकारश्च निन्दायां, तथाकारः प्रतिश्रुते श्रब्भुट्ठाणं गुरुपूया, अच्छणे उपसंपदा । एवं दुपंचसंजुत्ता, सामायारी पवेश्या
11011 अभ्युत्थानं गुरुपूजायां, अवस्थाने उपसंपद । एवं द्विपंचसंयुक्ता, समाचारी प्रवेदिता
॥७॥ पुचिल्लम्मि चउभाए, प्राइचम्मि समुहिए । भण्डयं पडिलेहित्ता, वन्दित्ता य तमो गुरुं पूर्वस्मिन् चतुर्भागे, आदित्ये समुत्थिते । भाण्डकं प्रतिलेख्य, वन्दित्वा च ततो गुरुम् पुच्छिन्न पंजलिउडो, किं कायब्धं मए इह । इच्छं निमोइउं भन्ते, वेयावचे व सज्माए ॥९॥ एच्छेत्प्राञ्जलिपुटः, किं कर्तव्यं मयेह । इच्छामि नियोजयितुं भदन्त !, वैयावृत्ये वा स्वाध्याये ॥॥ वेयावच्चे निउत्तेण, काय, अगिलायो । समाए वा निउत्तेण, सम्वदुक्खविमोखणे ॥१०॥
वैयावृत्ये नियुक्तेन, कर्तव्यमग्लान्या । स्वाध्याये वा नियुक्तेन, सर्वदुःखविमोक्षणे दिवसस्स चउरो भागे, भिक्खू कुजा वियक्खणो । तो उत्तरगुणे कुजा, दिणभागेसु चउसु वि दिवसस्य चतुरो भागान्, कुर्याद भिक्षुर्विचक्षणः। तत उत्तरगुणान्कुर्यात् , दिनमागेषु चतुर्वपि पढम पोरिसि सज्झाय, वीर्य माणं मियायई । तइयाए भिक्खायरिय, पुणो चउत्यीह सज्मार्य ॥१२॥