________________
उत्तराध्ययन सूत्रं श्रध्ययनं २६.
॥ ग्रह सामायारी छव्वीसमं ॥ अथ समीचारी षड्विशतितममध्ययनं ॥ सामायारि पक्खामि सव्वदुक्खविमोक्खणिं । जं वरित्ताण निग्गन्धा, तिण्णा संसारसागरं समाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् । यां चरित्वा निग्रन्थाः तीर्णाः संसारसागरम् पढमा श्रावस्सिया नाम, विइया य निसीहिया । श्रापुच्छणा य तड़या, चउत्थी पडिपुच्छणा
प्रथमाssवश्यकी नाम्नी, द्वितीया च नैषेधिकी। आप्रच्छना च तृतीया, चतुर्थी प्रतिप्रच्छना पंचमी इन्दा नाम, इच्छाकारो य छ । सत्तमो मिच्छाकारो उ तहकारी य श्रहमों पंचमी छन्दना नाम्नी, इच्छाकारश्रपप्ठी । सप्तमी मिथ्याकारस्तु, तथाकारश्राष्टमी श्रभुद्वाणं च नवमं, दसमी उपसंपदा । पसा दसंगा साहूणं, सामायारो पोइया
अभ्युत्थानं च नवमी, दशमी उपसंपद् । एषा दशांगा साधूना, समाचारी प्रवेदिता गमणे श्रावस्सियं कुजा, ठाणे कुजा निसीहिये । प्रापुच्छणं सयंकरणे, परकरणं पडिपुच्छृणं गमन आवश्यकी कुर्यात्, स्थाने कुर्यान्नपेधिकम् । प्रच्छना स्वयंकरणे, परकरणे प्रतिप्रच्छना
दादजाणं, इच्छाकारो य सारणे । मिच्छाकारो य निन्द्रा, तहक्कारो परिलुप
२८६
यणं ॥
॥१॥
॥ १॥
મો
॥२॥
॥३॥
॥३॥
1120
11211
॥- ॥
11211
ទម