________________
२८४
जैन सिद्धांत पाठमाळा.
-
-
ran
अग्गिहुत्तमुहा वेया, लनट्ठी वेयसा मुहं । नक्खत्ताण मुहं चन्दा, धम्माण कासवो मुह
अग्निहोत्रमुखा वेदाः, यज्ञार्थी वेदसां मुखम् । नक्षत्राणां मुखं चन्द्रा, धर्माणां काश्यपो मुखम् । जहा चन्दं गहाईया, चिन्ती पंजलीउडा । चदमाणा नमंसन्ता, उत्तम मणहारिणो
॥१७॥ यथा चंद्र ग्रहादिकाः, तिष्ठन्ति प्राञ्जलिपुटाः । वन्दमाना नमस्यन्तं, उत्तम मनोहारिणः
॥१७॥ अजाणगा जन्नवाई, विजामाहणसंपया। मृदा समायतवसा, भासच्छन्ना इवनिगो अनानाना यज्ञवादिनः, विद्याबाह्मणसंपदाम् । मुढाः स्वाध्यायतपसा, भस्मच्छन्ना इवाग्नयः ॥१८॥ जो लोए वम्भणा वुतो अग्गीच महियो जहा । सया कुसलसंदिट्ट, तं वयं वूम माहणं
॥१॥ यो लोके ब्राह्मण उक्तः, अग्निरिव महितो यथा । सदा कुगलसंदिर, ते वयं बूमो ब्राह्मणम् जान सजइ आगन्तु, पन्चयन्तो न सायइ । रमा अजवयणम्मि, तं वयं वूम माहणं
॥२०॥ यो न स्वजत्यागन्तं, प्रव्रजन्न शोचति । रमत आर्यवचने, तं वयं ब्रमो ब्राह्मणम्, जायरूवं जहाम, निद्धन्तमलपावगं। , रागदोसमयाईय, तं वयं बम’ माहणं
• ॥२॥ 'जातरूपं यथा मृष्ट, निमातमलपापकं । रागद्वेषभयातीतं, तं क्या चूमो ब्राह्मणं १ सोनु.