________________
उत्तराध्ययन सूत्र अध्ययनं २५
२८३
॥१०॥
॥१०॥
॥१२॥
॥११॥
॥१२॥
॥१२॥
नन्नई पाणहेउं वा, नवि निवाहणाय वा । तेसि विमोक्खणहाए, इमं वयणमव्ववी नान्नार्थं पानहेतुं वा, नापि 'निर्वाहणाय वा। तेषां विमोक्षणार्थ, इदं वचनमब्रवीत् नवि जाणासि वेयमुह, नवि जन्माण जं मुहं । नक्खत्ताण मुहं जंच, जं च घरमाण वा मुहं नापि जानासि वेदमुख, नापि यज्ञानां यन्मुखम् । नक्षत्राणां मुर्ख यच्च, यच्चधर्माणां वा मुखम् जे समत्था समुद्धत्तुं, परमप्पाणमेव य । न ते तुमं वियाणासि, अह जाणासि तो भण
ये समर्थाः समुत्, परमात्मानमेव च । न तान्त्वं विजानासि, अथ जानासि तदा भण तस्सक्खेवपमोक्खं तु, अचयन्तो तर्हि दियो । सपरिसो पंजली हाउं, पुच्छई तं महामुणिं तस्याक्षेपप्रमोक्ष तु, (दातुं) अशक्नुवन्तत्र द्विजः । सपरिषत् प्राञ्जलिर्भूल्ला, एच्छति तं महामुनिम् वेयाणं च मुहं बूहि, वृहि जन्माण जे मुहं । नक्खत्ताण मुहं बूहि, धूहि धम्माण वा मुह
वेदानां च मुखं ब्रूहि, ब्रूहि यज्ञानां यन्मुखम् । नक्षत्राणां मुखं ब्रूहि, ब्रूहि धर्माणां वा मुख जे समत्था समुद्धत्तुं, परमप्पाणमेव य । एयं मे संसयं सवं, साहू कहनु पुच्छियो
ये समर्थाः समुद्धत, परमात्मानमेव च । एतं मे संशयं सर्व, साधो कथय (मया) एप्टः १वसादि माटे.
112312
॥१३॥
पक्षा
॥१४॥
॥१५॥
॥१९॥
-