________________
जैन सिद्धांत पाउनाळा. पंचमहब्बयधन. पडिवजह भावी । पुरिमस्त पञ्छिन्मि, नन्गे ताय नुहावहे पंचनहाव्रतवन, प्रतिपद्यते भावतः ।
पूर्वन्य पश्चिने, नाग तत्र नुताहे कैसीनोयमत्री निच, तम्मि प्राति सनापने। नुक्सीलसमुकला. महाश्त्यविणिच्छो निगौतमयोनित्य, तम्भिनामोद समागनः । श्रुत्शीलमनुष्कर्षः, 'महाविनिश्यः तासिया परिसा सब्बा, सन्मन्न समुवडिया। संयुया ते पसीयन्तु. भयवं केलिगोयमे तोपिता परिपत्ता, सन्मार्ग समुपस्तिा । संतुतौ तौ प्रसीदतार , भगवन्तौ योगौतमौ ॥ ॥ति वेनि । केतिगोगनिज बीसइम अन्य समता इतित्रवीमि केगिगौतमीयं ज्योविंदमध्ययनं समान्तं ॥२॥
॥ अह समिइयो चउचीसइमं अज्झयम् ।।
॥ अथ सनितयः (इति) नुर्विशमन्ययनं ।। अट्ठ पबयणमायाप्रो, समिई गुत्ती तहेव य । पंव य समिईमो, तो गुतीउ आहिया
अन्य प्रवचनमातरः, समितयो गुप्तवत्येव । पत्र च समितयः, तितो गुप्तय आल्याताः इरियाभासेसणाागे, उसार समिइ इय । नपगुत्ती वयगुत्ती, कायगुत्ती य अना ___
लहान्नादलों लिई