________________
उत्तराध्ययन सूत्रे अध्ययनं २३.
अस्थि एवं धुवं ठाणं लोगग्गम्मि दुराहहं । जत्थ नत्थि जरामधू, वाहिणो वेयणा तहा
अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् यत्र नास्ति जरामृत्यू, व्याधयो वेदनास्तथा ठाणे य इइ के कुत्ते, केसी गोयममन्यवी । केसिमेचं युवतं तु, गोयमो इणमत्र्ववी स्थानं चेति किमुक्तं, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतमइदमब्रवीत् निव्वाणं ति वाहं ति, सिद्धी लोगगमेव य । खेमं सिवं प्रणाबाहं, ज चरति महेसिणो निर्वाणमित्यवाधमिति, सिद्धिर्लोकाग्रमेव च । क्षेमं शिवमनाबाधं, यच्चरन्ति महर्षयः तं ठाणं सासयं वासं, लायम्ममम्मि दुरावहं । जं संपत्ता न सोयन्ति, भवान्तकरा मुणी
तत् स्थानं शाश्वतावास, लोकाग्रे दुरारोहम् । यत्सम्प्राप्ता न शोचन्ति भवौघान्तकरा सुने !
इमो ।
1
साहु गोयम पना ते, किनो मे संस नमो ते संसयातीत, सन्वसुत्तमहायही साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । नमस्तुभ्य संशयातीत! सर्वसूत्रमहोदधे ! एवं तु संसद विशे, केसी धारपरकमे । अभिवन्दित्ता सिरसा, गोयमं तु महायसं एवं तु संशये छिन्ने, केशी घोरपराक्रमः । अभिवन्द्य शिरसा, गौतमं तु महायशसम्
૨૭૧
॥८१॥
॥८१॥
115211
॥८२॥
115311
115311
॥८४॥
॥८४॥
॥शा
115911
11580
Feit