________________
१२
जैन सिद्धांत पाठमाळा.
वा, रगणे वा, अष्प वा, वहुं वा, अणुं वा, थूलं वा वित्तमंत वा, अचित्तमतं वा, नेव सय अदिन्नं गिरिहजा, नेवऽन्नेहि अदिन्न गिगहाविज्जा, अदिन्नं गिरहन्ते वि अनेन समणुजाणामि जावजीवाए तिविहं निविहेणं मणेणं वायाए कारणं न करेमि न कारबेमि करतंपि अन्नं न समाजाणामि । तस्स भन्ते ? पडिकमामि निन्दामि गरिहामि अप्पाणं बोसिरामि तच्चे भन्ते ! महब्बए उवडियोमि सन्चायो अदिनादाणाग्री चरमणं ॥३॥
अथापरे तृतीये भदन्त (हे भगवन् ) महाव्रते अदत्तादाना द्विरमणम् , सर्व भदन्त (हे भगवन् ) अदत्तादानं प्रत्याख्यामि । तद् ग्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु वा, अणु वा, स्थूलं वा, चित्तवडा, अचित्तवता, नैवस्वयं प्रदत्त गृह्णामि, नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान न समनु जानामि, तस्य (तस्माद्) भदन्त (हे भगवन् ) प्रतिक्रमामि, 'निन्दामि, गहें, आत्मानव्युत्सृजामि तृतीये भदन्त (हेभगवन् ) महाव्रते उपस्थितोऽस्मि, सर्वस्माददत्तादानाद्विरमणम् ||३||
अहावरे चउत्थे भन्ते ! महन्वए मेहुणाश्रो वेरमणं । सब भन्ते ! मेहुणं पञ्चक्खामि । से दिव्य वा, माणुसं वा, तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नहि मेहुणं सेवाविजा, मेहुणं सेवन्ते वि अन्ने न समाजाणामि । जावजीवाए तिविहं तिविहेणं अणेणं वायाए कारणं न करेमि न कारवेमि करतपि अन्नं न समाजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भन्ते ! महब्बए उवठिोमि सन्चायो मेहुणाओवेरमरणं ॥ ४॥