________________
दशवकालिक सूत्र अध्ययनं ४. वचसा, कायेन, न करोमि न कारयामि कुर्वन्तमप्यन्यं नसमनुजा नामि, तस्य (तस्माद्) भदन्त (हे भगवन् ) प्रतिक्रमामि, निन्दामि, गहें, आत्मानंव्युत्सनामि, प्रथमे भदन्त (हे भगवन् ) महाव्रते उपस्थितोऽस्मि, सर्वस्मात् प्राणातिपाताद्विरमणं ॥१॥ ___ अहावरे दुम्चे भन्ते ! महन्वए मुसाबायाश्रो वेरमणं । सर्व भन्ते ! मुसावायं पञ्चक्खामि । से कोहा वा, लोहा वा, भया वा, हासा वा नेव सये मुर्स वइजा नेवऽन्नेहि मुसं वायाविब्जा, मुसं वयन्ते वि अन्न न समणुजाणामि जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए कारण न करेमि न कारवेमि करतपि अन्नं न समगुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भन्ते ! महब्बए उवडियोमि सवायो मुसावायायो वेरमणं ॥२॥ ___अथापरे द्वितीये भदन्त (हे भगवन् ) महाव्रते मृषावादाद्विरमणम् , सर्वभदन्त (हे भगवन् ) मृषावादप्रत्याख्यामि, तद्यथा क्रोषाहा, लोभाहा, भयाहा, हास्याहा, नेव स्वयंमृषावदामि, नेवान्यैर्मषावादये, मृषावदतोऽप्यन्यान् न समनुनानामि, यावज्जीवं त्रिविधं त्रिविधेन मनसा, वचसा, कायेन, नकरोमि नकारयामि कुर्वन्तमप्यन्यं न समनुजानामि, तस्य (तस्माद) भदन्त (हे भगवन् ) प्रतिक्रमामि, निन्दामि, गहें आत्मानं व्युत्सनामि, द्वितीये, भदन्त (हेभगवन् ) महाव्रते उपस्थितोऽस्मि, सर्व स्मान् मृपावादाद्विरमणम् ॥२॥ ___ अहावरे तच्चे भन्ते ! महन्वए? अदिन्नादाणाश्रो वेरमणं । सव्वं भन्ते ! अदिनादायं पञ्चक्खामि । से गामे वा, नगरे