________________
उत्तराध्ययन सूत्र अध्ययनं २२
२५६
-
ग्रह सो वि रायपुत्तो, समुहविजयगनो। भीयं पवेत्रियं दई, इमं वकं उदाहर
॥३॥ अथ सोऽपि राजपुत्रः, समुद्रविनयांगजः । भीतां प्रवेपितां दृष्ट्वा, इदं वाक्यमुदाहृतवान् रहनेमी अहं भहे, सुल्वे चारुभासिणी । मर्म भयाहि सुतणु, न ते पीला भविस्सई ॥३७॥ रथनेमिरहं भद्रे ! सुरूपे ! चारुभाषिणि !!
मां भजस्व सुतनो !, न ते पोडा भविष्यति ॥३७॥ एहि ता भुजिमो भोए, माणुस्सं खु सुदुलहं । भुत्तभोगी तो पच्छा, जिणमन्गं चरिस्समो ॥३८॥ ऐहि तावद भुञ्जीवहि भोगान् , मानुष्यं खलु सुदुर्लभम् ।
भुक्तभोगौ ततः पश्चात् , जिनमार्ग चरिप्यावः ॥३८॥ दहण रहनेमि तं, भगुजोयपराजियं । राईमई असम्भन्ता, अप्पाणं संवरे तहिं
॥३॥ दृष्ट्वा रथनेमि तं, भग्नोद्योगपराजितम् । राजीमत्यसंभ्रान्ता, आत्मानं समवारीत् तत्र
!॥३९॥ अह सा रायवरकता, सुहिया नियमावए । जाई कुलं च सीलं च, रक्खमाणी तयं वए
अथ सा रानवरकन्या, सुस्थिता नियमव्रते । जाति कुलं च शील च, रक्षन्ती तकमवदन् ॥४०॥ जइ सि रवेण वेसमणो, ललिएण नलकुबरो। तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरो यद्यसि रूपेण वैश्रमणः, ललितेन नलकूबरः। तथापि त्वां नेच्छामि, यद्यसि साक्षात् पुरंदरः
mor