________________
जैन सिद्धांत पाठमाळा. अथ सा भ्रमरसन्निभान्, 'कुर्चफनक प्रसाधितान् । स्वयमेव लुंचति केशान्, धृतिमती व्यवसिता वासुदेवो य णं भणा, लुत्तकेसं जिइन्दियं । संसारसागरं घोरं, तर कन्ने लहुँ लडे
॥३॥ वासुदेवश्च तां भणति, लुप्तकेशां जितेन्द्रियाम् । संसारसागरं घोरं, तर कन्ये लघुलघु
॥३१॥ सा पवाया सन्ती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवन्ता बहुस्सुया
રૂરી सा प्रवनिता सती, प्रव्राजयामास तस्यां बहून् । स्वजनान् परिजनश्चैिव, शीलवती बहुश्रुता गिरि रेवतयं जन्ती, वासेणुल्ला उ अन्तरा । पासन्ते अन्धयारम्मि, अन्तो लयणस्स ठिया ॥३३॥ गिरि रैवतकं यांती, वर्षेणार्दा त्वन्तरा । वर्षत्यन्धकारे, अन्तरा लयनस्य (सा) स्थिता ॥३३॥ चीवराई विसारन्ती, जहा जाय त्ति पासिया । रहनेमी भगचित्तो, पच्छा दिट्ठो य नीड वि
चीवराणि विस्तारयन्ती, यथानातेति दृष्ट्वा । रथनेमिर्भग्नचित्तः, पश्चाद् दुष्टश्च तयापि भीया य सा तहिं दई, एगन्ते संजयं तयं । बाहाहि काउ संगोप्फ, वेवमाणो निसीयई ॥३५॥ भीता च सा तत्र दृष्ट्वा, एकान्ते संयतं तकं । बाहुभ्यां कृत्वा "संगोफ, वेपमाना निघोदति ॥३५॥
१ जाडा दांतावालो लोखीयो. २ झोणावातावाळी कांक्सी. ३ जल्दी जल्दी, ४ अंगगोपन,
॥३४॥
-