________________
૪૪
जैन सिद्धांत पाठमाळा. एवं च चिन्तइत्ताणं, पसुत्तो मि नराहिबा । परीयत्तन्तीए राईए, वेयणा में खयं गया
॥३३॥ एवं च चिन्तयित्वा, प्रसुप्तोऽस्मि नराधिप ? परिवर्तमानायां रात्रौ, वेदना मे क्षयं गता ॥३३॥ तो कल्ले पभायम्मि, आपुच्छिताण बन्धदे । खन्नो दन्तो निरारम्भो, पबइयोऽणगारियं ॥३४॥ तत: 'कल्यः प्रभाते, आटच्छय बान्धवान् ।
क्षान्तो दान्तो निरारंभा, प्रव्रजितोऽनगारिताम् ॥३४॥ तो हं नाहो जायो, अप्पणो य परस्स य । सव्वेसिं चेव भूयाणं, तसाण थावराण य ततोऽहं नाथो जातः, आत्मनश्च परस्य च । सर्वेषां चैव भूतानां, सानां स्थावराणाम् च अप्पा नई वेयरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू, अप्पा मे नन्दणं वणं आत्मा नदी वैतरणी, आत्मा मे कूटशाल्मली।
आत्मा कामदुधा धेनुः, आत्मा मे नन्दनं वनम् ॥३६॥ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य ।. अप्पा मित्तममित्तं च, दुप्पट्टिय सुपट्टिो ॥३७॥
आत्मा कर्ता विकरिता च, दुःखानां च सुखानां च।।
आत्मा मित्रममित्रश्च, दुःप्रस्थित: सुप्रस्थितः ॥३॥ इमा हु अन्ना वि अणाहया निवा, तमेगचित्तो निहुप्रो सुणेहि । नियण्ठधम्म लहीयाण वी जहा, सीयन्ति एगे वहुकायरा नरा॥३८॥
इयं खल्वन्याप्यनाथता नप ?, तामेकचित्तो निभृतः शृणु । निर्ग्रन्थधर्म लब्ध्वाऽपि यथा, सीदन्त्येके बहुकातरा नराः॥३८॥ १ निरोगी.