________________
२ ४३
-
॥२७॥
॥२७॥
॥२८॥
॥२८॥
उत्तराध्ययन सूत्र अध्ययनं २० भरणीम्रो मे महाराय, सगा जेटुकणिठगा । न य दुक्खा विमोयन्ति, एसा मज्म अणाहया भगिन्यों में महाराज !, स्वका ज्येष्ठकनिष्ठकाः । न च दुःखाद्विमोचयन्ति, एषा ममाऽनाथता भारिया में महाराय, अणुरत्ता अणुव्वया ।। अंसुपुण्णेहि नयणेहि, उरं मे परिसिचई भार्या मे महाराज ! , अनुरक्ताऽनुव्रता । अश्रुपूर्णाभ्यां नयनाभ्यां उरो मे परिसिञ्चति अन पाणं च हाणं च, गन्धमल्लविलेवणं । मए नायमनायं वा, सा वाला नेव भुजई
अन्नं पानं च स्नानं च, गन्धमाल्यविलेपनम् । मयाज्ञातमज्ञातं वा, सा वाला नेव भुंक्ते खणं पि मे महाराय, पासायो मे न फिई । न य दुक्खा विमोएइ, एसा मज्झ अण्णहया क्षणमपि मे महाराज ? पाश्वतो मे नापयाति । न च दुःखादिमोचयति, एषा ममाऽनाथता तश्रो हं एवमासु, दुक्खमा हु पुणो पुणो । वेयणा अणुविउ जे, संसारम्मि अणन्तए ततोऽहमेवमब्रुवम् , दुःक्षमा हु पुन:पुनः।
वेदनाऽनुभवितुं या, संसारेऽनन्तके संयं च जइ मुभेजा, क्यणा विउला इयो । खन्तो दन्तो निरारम्भो, पन्चए अणगारियं सकच्च यदि मुच्ये, वेदनाया विपुलाया इतः । क्षान्तो दान्तो निरारभः, प्रव्रजाम्यनगारिताम्
॥२९॥
Mon
॥३०॥
॥३१॥
॥३२॥
॥३२॥