________________
-
दशवैकालिक सूत्र अध्ययनं ४. नेरइया, सव्वे माया, सब्वे देवा, सत्वे पाणा, परमाहम्मिया, एसो खलु छठो जीवनिकायो तसकायो त्ति पवुच्चद।
इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंड समारंभिज्जा, नेवन्नेहिं दंड समारंभाविज्जा, दंड समारंभन्ते वि अन्ने न समणुजाणेजा, जावजीवाए तिविहं तिविहेणं मोण वायाए कारणं न करेमि न कारवेमि करतपि अन्नं न समाजाणामि । तस्स भंते पडिकमामि निन्दानि गरिहामि अप्पाणं चोसिरामि ॥
सायथाः-पृथ्वी कायिका, अपकायिका, तेजस्कायिका, वायुकायिका, वनस्पतिकायिका, त्रसकायिका | पृथ्वी चित्तवत्याख्याता, अनेकजीवा, पृथक्सत्वा, अन्यत्र 'शस्त्रपरिणतायाः। आपश्चित्तवत्याख्याता अनेक जीवा: पृथक्सत्वा अन्यत्रशस्त्रपरिणताभ्यः । तेनश्चित्तवदाख्यातं अनेकनीवम् पृथकसत्वम् अन्यत्रशस्त्रपरिणतात् । वायुचित्तवानाख्यातोऽनेकजीवः पृथक्सत्वोऽन्यत्र शस्त्रपरिणतात् । वनस्पतिश्चित्तवत्याख्याताऽनेकनीवा पृथक् सत्वाऽन्यत्रशस्त्रपरिणतायाः। सा यथा-अग्रबीना, मूलवीजा, पर्वबीना, स्कन्धवीना, बीजरुहा, संमूर्च्छना, तृणलता, वनस्पति कायिका सवीजाचित्तवत्याख्याताऽनेकज़ीवाऽन्यत्रशस्त्रपरिणतायाः ॥
ते ये पुनरिमेऽनेके बहवस्त्रसाः प्राणिनस्तेयथा अंडजाः, पोतनाः, जरायुना', रसनाः, संस्वेदनाः, संमूर्च्छनाः औत्पातिका, येषां केषां च प्राणिनामभिक्रान्तं, प्रतिक्रान्तं, संकुचितं, प्रसारितं, रुतं, भ्रान्तं, त्रसितं, पलायितमागतिर्गतिः (तैः) विज्ञाता येच कीटपतंगा याश्चकुन्युपिपीलिकाः सर्वेद्वीन्द्रियाः सर्वे त्रीन्द्रियाः
૧ શસ્ત્રથી છેદાથા વગરની.