________________
-
जैन सिद्धांत पाठमाळा. कतराखलु सा षड्जीवनिका (तन्नामाध्ययन) श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयोमेऽध्येतुमध्ययनं (यतः) धर्मप्रज्ञप्तिः।
'इमा खलु सा छज्जीवणिया नाममायणं समणेण भगवया महावीरेण कासवेणं पवेइया सुक्खाया सुपन्नत्ता सेयं मे अहिन्जिङ अज्मरणं धम्मपन्नती ।
इयंखलु सा षड्जीवनिका (तन्नामाध्ययन) श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयोमेऽध्येतुमध्ययनम् (यतः) धर्मप्रज्ञप्तिः ।
तं जहा-पुढविकाइया, प्राउकाइया, तेउकाइया, बाउकाझ्या, वणस्सइकाइया, तसकाइया । पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । पाऊ चित्तमंतमक्खाया प्रणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणपणं । तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नस्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अशय सस्थपरिणएणं । तं जहाअग्गवीया, मूलवीया, पोरवीया, खंधवीया वीयरुहा, संसुच्छिमा, तणलया, वणसरकाइया, सवीया, चित्तमंतमक्खाया अणेगजीवा, पुढोसत्ता, अन्य सस्थपरिणरणं । से जे पुण इमे प्रणेगे वहवे तसा पाणा, तं जहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा, उभिया, उववाइया, जेर्सि केसि च पाणाणं, अभिज्ञतं, पडिकतं, संकुचियं पसारियं, रुयं, भंत, तसियं, पलाइयं, श्रागइगडविनाया, जे अ कोडपयङ्गा जा य कुंथुपिपीलिया, सब्वे वेदिया, सव्वे तेइंदिया, सव्वे चउरिदिया, सव्वे पंचिंदिया, सब्वे तिरिक्खजोणिया सव्वे