________________
उत्तराध्ययनसूत्र अध्ययनं १६. २०१ नो स्त्रीभिः सार्ध सन्निषद्यागतो विहर्ता भवति स निर्ग्रन्थः, तत्कथमितिचेत् ! आचार्य प्राह । निम्रन्थस्य खलु स्त्रीभिः साधं सन्निषद्यागतस्य ब्रह्मचारिणो ब्रह्मचर्ये शड्का वाऽऽकाडक्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादवा प्राप्नुवात् , दीर्घकालिकोवा रोगातको भवेत् ; केवलिप्रज्ञप्तादू धर्माद भ्रश्येत् तस्मात्खलु नो निग्रन्थः स्त्रीभिः साधं सन्निषद्यागतो विहरेत् ॥३॥
नो इत्थीण इन्दियाई मणोहराई मणोरमाई आलोइत्ता निज्माइत्ता हवइ से निगन्थे । तं कहमिति चे। पायरियाह । निग्गन्थस्स खलु इत्थीण इन्दियाई मणोहराई मणोरमाई पालोएमाणस्स निज्झायमाणस्स बम्भयारिस्स वम्भर संका वा कंखा वा विइगिच्छा वा समुप्पजिजा, भेदं वा लभेजा, उम्मायं वा पाउणिजा, दोहकालियं वा रोगायक हवेजा, केवलिपन्नत्ताश्री धम्मायो भंसेजा । तम्हा खलु नो निग्गन्थे इत्थीणं इन्दियाई मणोहराई मणोरमाई पालोएजा निजमाएजा ॥४॥
नो त्रीणामिन्द्रियाणि मनोहराणि, मनोरमाण्यालोकयिता निर्व्याता भवति स निग्रन्थः। तत्कथमितिचेत् ! आचार्य आह । निग्रन्थस्य खलु स्त्रोणामिन्द्रियाणि मनोहराणि मनोरमाण्यवलोक मानस्य निर्ध्यायतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वाऽऽकाक्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादंबा प्राप्नुयात् , दीर्घकालिको वा रोगातको भवेत् ; केवलिप्रज्ञप्ताद धर्मादू भ्रश्येत् तस्मात् खलु नो निग्रंथः स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमाण्यालोकयेन्निायेत् ||४||