________________
२००
जैन सिद्धांत पाठमाळा.
खलु स्त्रीपशुपण्डकसंसक्तानि, शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका वा कांक्षा वा 'विचिकित्सा वा समुत्पद्येत,
भेदं वा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिको वा रोगातको भवेत् , केबलिप्रज्ञप्ताद धर्माद् अश्येत् , तस्मान्नो, स्त्रीपशु पण्डकससक्तानि शयनासनानि सेविता भवति स निर्गन्थः ॥१॥ ___ नो इत्थीण कहं कहित्ता हवा से निगन्थे । तं कहमिति चे। पायरियाह । निग्गन्थस्स खलु इत्थीण कहं कहेमाणस्स बम्भवारिस्स वम्भचेरे संका वा कंखा वा विगिच्छा वा समुपजिजा, भेदं वा लभेजा, उम्मायं वा पाउणिजा, बीहकालिय वा रोगायक हवेजा, केलिपन्नत्ताओ धम्मायो भंसेजा । तम्हा नो इत्थीण कहं कहेजा ॥२॥
नो स्त्रीणां कथा कथयिता भवति स निर्ग्रन्थः, तत्कथमि तिचेत् ? आचार्य आह । निर्ग्रन्थस्य खलु स्त्रीणां कथां कथयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काउक्षा वा विचिकित्सा वा समुत्पयेत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात दीर्घकालिको वा रोगातको भवेत , केवलिप्रज्ञप्ताद धर्माद भ्रश्येत् , तस्मान्नोस्त्रीणां कथां कथयेत् ॥२॥ ___ नो इत्थी सद्धिं सन्निसेन्जागए विहरित्ता हवइ से निगन्थे । तं कहमिति चे। पायरियाह । निग्गन्थरस खलु इत्थीहि सद्धि सभिसेजागयरस वम्भचेरे संका वा कंखा वा विइगिच्छा वा समुष्पजिजा, भेदं वा लभेजा, उम्मायं वा पाणिजा, दीहकालिय वा रोगायक हवेजा, केवलिपन्नत्ताओ धम्माश्रो भंसेजा । तम्हा खलु नो निगथे इत्थीहि सद्धि समिसेज्जागए विहरेजा ॥३॥