________________
१६६ जैन सिद्धांत पाठमाळा. अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निश्चमायगुत्ते । अन्वरगमणे श्रसंपहिडे, जे कसिणं अहियासए स भिक्खू ॥३॥
आक्रोशवधं विदित्वा धीरः, मुनिश्चरेल्लाढो नित्यमात्मगुप्तः । अव्यग्रमना असंग्रहृष्टः, यः कृत्स्नमध्यासयेत् स भिक्षुः ॥३॥ पन्तं सयणासणं भइत्ता, सीउण्हं विविहं च दसमसगं । अवगमणे असंपहिहे, जे कसिग अहियासए स भिक्ख ॥४॥ प्रान्तं शयनासनं भजित्वा, शीतोष्णं विविधं च दंशमशकम् । अव्यग्रमना असंप्रहृष्टः, यः कृत्स्नमध्यासयेत् स मित्तः ॥४॥ नो सक्कइमिच्छई न पूय, नो वि य बन्दणगं कुयो पसंसं । से संजए सुब्बए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ न सत्रुतिमिच्छति न पूजा, नोऽपि च वन्दनकं कुतःप्रशंसां । स संयतः सुव्रतस्तपस्वी, सहित आत्मगवेषकः स भिक्षुः ॥५॥ जेण पुण जहाइ जीवियं, मोहं वा कसिणं नियच्छई । नरनार पजहे सया तवस्ती, न य कोहलं उवेइ स भिक्खू ॥
येन पुनर्जहाति जीवितं, मोहं वा कत्त्नं नियच्छति ।
नरनारि प्रजह्यात् सदा तपस्वी, न च कौतूहलमुपैति स भिक्षुः ॥ छिन्नं सरं भोममन्तलिक्वं, सुमिणं लक्खणदण्डवत्थुविज। अंगवियारं सरस्स विजयं, जे विजाहिंन जीवइ स भिक्खू ॥७॥ 'छिन्नं स्वरं भोम मन्तरिक्ष, स्वप्नं लक्षणदण्डवास्तुविद्याम् "अंगविकारं 'स्वरस्यविजयं, यो विद्याभिन जीवति स भितुः॥७॥ मन्तं मूलं विविहं वेजचिन्त, वमणविरेयणधुमणेत्तसिणाणं । श्राउरे सरणं तिगिच्छियं च, तं परिनाय परिपए स भिक्खू॥
१ छेदनक्रियायुक्त विद्या. २ षड्जादि राग. ३ पृथ्वीप वगेरे. ४ माकाशना ग्रहादि. ५ शरीरमां तथा नेत्रादिना फरवा. ६ दुर्गाशंगालादिना स्वरोनी चिकित्सा.