________________
-
-
-
उत्तराध्ययनसूत्रं अध्ययनं १४ १९३ सर्व जगद्यदि तव, सर्व वापि धनं भवेत् । सर्वमपि त अपर्याप्तं, नैव त्राणाय तत्तव ॥३९॥ मरिहिसि रायं जया तया वा, मणोरमे कामगुणे पहाय । एको हु धम्मो नरदेव ताणं, न विजई अन्नमिहेह किचि ॥eon मरिष्यसि राजन् यदा तदा वा, मनोरमान् कामगुणान्प्रहाय । एकः खलु धर्मो नरदेव त्राणं, न विद्यतेऽन्यमिहेह किचित्॥४०॥ नाहं रमे पक्षिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोण । अकिंचणा उज्जुकडा निरामिसा, परिगहारम्भनियत्तदोसा ॥४॥ नाहं रमे पक्षिणी पञ्जर इव, छिन्नसंताना चरिप्यामि मौनम् । अकिचना ऋजुता निरामिषा, परिग्रहारंभदोषनिवृत्ता ॥४१॥ दवग्गिणा जहा रण्णे, उज्ममाणेसु जन्तुसु । अन्ने सत्ता पमोयन्ति, रागहोसवसं गया दवामिना यथारण्ये, दह्यमानेषु जन्तुषु ।
अन्ये सत्त्वाः प्रमोदन्ते, रागद्वेषवशं गताः ॥४२॥ एवमेव चयं मूढा, कामभोगेसु मुच्छिया। डम्ममाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥३३॥ एवमेव वयं मूढाः, कामभोगेषु मूर्छिताः । दह्यमानं न बुध्यामहे, रागद्वेषाग्निना जगत् ॥४३॥ भोगे भोच्चा वमित्ता य, लहभूयविहारिणो । श्रामोयाणा गच्छन्ति, दिया कामकमा इव भोगान् भुक्त्वा वान्त्वा च, लघुभूतविहारिणः ।
आमोदमाना गच्छन्ति, द्विनाः कामक्रमा इव 11४४|| इमे य बद्धा फन्नन्ति, मम हत्थजमाया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे
॥४
॥