________________
उत्तराध्ययनसूत्रं अध्ययनं. १४
-
यस्यास्तिमृत्युनासख्यं, यस्य वास्ति पलायनम् | यो जानीते न मरिष्यामि, स खलु काक्षति श्वः स्याता२७॥ अज्जेव धम्म पडिवजयामो, जहि पवना न पुणब्भवामो । अणागय नेव य अस्थि किंचि, सद्धाखमंणे विणइत्तु राग ॥२८॥ अद्यैव धर्म प्रतिपद्यावहे, यं (धर्म) प्रपन्नौ न 'पुनर्भविष्यामः ।
अनागतं नैवचास्ति किचित, श्रद्धाक्षम नो विनीय रागम्॥२८॥ पहीणपुत्तस्स हु नस्थि वासो, वासिहि भिक्खायरियाइ कालो। साहाहि रुक्खो लहई समाहि, छिन्नाहि साहाहि तमेव खाणु ॥२६॥ प्रहीणपुत्रस्य खलु नास्ति वासः, वासिष्टि! भिक्षाचर्यायाः कालः। शाखामिवृक्षोलभतेसमाधि,छिन्नाभिःशाखाभिस्तमेवस्थाणुम्(जानीहि) पंखाविहूणो व जहेह पक्खी, भिवविहूणो व्व रणे नरिन्दो । विवनसारो वणियो व पोए, पहीणपुत्तो मि तहा अहंपि ॥३०॥ पक्षविहीन इव यथेह पक्षी, भृत्यविहीन इव रणे नरेन्द्रः । विपन्नसारो वणिगिवपोते, प्रहीनपुत्रोऽस्मि तथाऽहमपि ॥३०॥ सुसभिया कामगुणा इमे ते, संपिण्डिा अम्गरसप्पभूया । भुंजामु ता कामगुणे पगाम, पच्छा गमिस्सामु पहाणमग्गं ॥३॥ सुसंभृताः कामगुणा इमे ते, सपिण्डिता अय्यरसप्रभूताः । भुनीवहि तान् कामगुणान् प्रकामं, पश्चाद गमिष्यावः प्रधानमार्ग। भुत्ता रसा भोइ जहाइ णे वयो, न जीवियहा पजहामि भोए। लाभ अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मीणा भुक्ता रसा भवति!जहत्यस्मान् वया, न जीवितार्थ प्रजहामि भोगान् लाभमलाभं च सुखंच दु:खं, संवीक्षमाणश्वरिप्यामि मौनम् ॥३२॥ मा हु तुम सोयरियाण सम्मरे, जुण्णो व हंसो पडिसोत्तगामी । भुंजाहि भोगाइ मए समाण, दुक्खं खु भिक्खायरियाविहारो॥३३॥
१ फरीवार संसारी.