________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः ॥ ३२ ॥
******
www.kobatirth.org
स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेऽप्येष पुंरूपो, राक्षसः कोऽपि विद्यते ॥ ९ ॥ कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । सूरोऽपि तापसीं दीक्षा - मादत्ते स्म तदन्तिके ॥ १० ॥ तप्त्वा तपांसि भूयांसि, तस्यैव नृपतेर्वधे । कृत्वा निदानं स मृतो, जातो वायुकुमारकः ॥ ११ ॥ वसन्तपुरमागत्य तं भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ॥ १२ ॥ च्युत्वा ततोऽभृच्चण्डालः, प्रथमं नरकं ततः । जगाम कोपकिम्पाक - पादपच्छायमाश्रयन् ॥ १३ ॥ ततो दृग्विषसप - भूद्वितीये नरके ततः । ततोऽप्यनन्तसंसारं, भ्रान्तः कोपविडम्बितः ॥ १४ ॥ भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोऽभवद्ग्रामा -ध्यक्षो ब्राह्मणनन्दनः ॥ १५ तथैव कोपनत्वेन स नृपेण सहान्यदा । कुर्वाणः कलहं राज-भटैरुल्लम्बितो वने ॥ १६ ॥ चतुर्ज्ञानधरं तत्र प्राप्तं मुनिवरं तदा । आगतो वन्दितुं राजाऽशृणोत्तदेशनामिति ॥ १७ ॥ भो भोः ! भीमभवारण्ये, स्थिताः किं ? नश्यत इतम् । यद्धद्धवैरा धावन्ति, वैरिणो वोऽनुगामिनः ॥ १८ ॥ वैरिणः क इति क्ष्माप-पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम् ॥ १९ ॥ योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि, सर्वानर्थनिबन्धनम् ॥ २० ॥ सूरजन्मप्रभृतिकं, तच्चरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिप्रोक्तं, प्रतिबुद्धा नृपादयः ॥ २१ ॥ केचित्तस्यान्तिके दीक्षां, श्राद्धधम्मं च केचन । स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ॥ २२ ॥ सूरजीवोऽपि स क्ष्माप-च्छोटितः शान्ततां भजन् । दीक्षामादाय सञ्जातः, सर्वसौख्यैकभाजनम् ॥ २३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
क्रोधोपरिसुरविप्रकथा
॥३२॥